________________
आत्म
प्रबोधग्रन्में ॥४५ ॥
Jain Education Internat
रितो नरसप्तकेऽपि वारद्वयमुत्पेदे । ततः सहस्रकाकिणीप्रमाण देवद्रव्योपभोगवशात्सांत रनिरंतरोत्पत्त्या सहस्रं वारान् श्वा जातः । एवं सहस्रं सहस्रं वारान् गर्त्ता शूकरैडकमृगसंबर शृगालमार्जार मूषकनकुलगृहकोकिलगोधासर्पवृश्चिक पृथिव्यप्तेजोवायुवनस्पतिशंख शुक्तिजलौकः कीटिका कृमिकीटपतंगमक्षिकाभ्रमर कच्छप मत्स्यखर महिषकरभवेसरतुरगगजादि भवेषु भ्रांतः प्रायः सर्वभवेषु शस्त्रघातादिना महाव्यथां सहमान एवं मृतः । ततश्च क्षीबहुदुष्कर्मा स सागरजीवो वसंतपुरे कोटिद्रव्येश्वरवसुदत्तश्रेष्ठिनो भार्याया वसुमत्या गर्भत्वेनोत्पन्नः । तदा तस्मिन् गर्भस्थे एव नष्टं सर्वं द्रव्यं, जन्मदिने च जनको विपन्नः, पंचमे वर्षे मातापि मृता । तदा लोकैर्निः पुण्यक इति तस्य नाम दत्तं ततो द्रमकवृत्या स वृद्धिं प्राप । अन्यदा दृष्टः स्नेहलेन मातुलेन नीतश्च खगृहे, परं तद्रात्रावेव मुषितं मातुलगृहं चौरैः । एवं यस्य वेश्मनि स एकमपि दिनं वसति तत्र चौरघाटयग्निगृहस्वामिनाशाद्युपद्रवः स्यात् । ततः कुपुत्रोऽयं ज्वलंती गडरिका वा मूर्त्तिमानुत्पातो वा इत्यादिलोकनिंदया उद्विग्नः स गतो देशांतरं प्राप्तश्व तामलिप्तीं पुरीं स्थितश्च विनयंधरमहेभ्यगृहे भृत्यवृत्त्या । परं ज्वलितं तद्दिन एव तद्गृहं, निकासितश्च तत्कालं तेन श्वान इव स्वगृहात् । ततः किंकृत्यमूढः सन् प्राक्कृतं स्वकर्म निंदति स्म । यतः - कम्मं कुणंति सवसा, तस्सुदयंमि य परवसा हुंति । रुक्खं दुरुहइ सबसो, निव्वडई परवसो तत्तो ॥ १ ॥ ततः स्थानांतरितानि भाग्यानीति विमृश्य गतः स समुद्रतीरं, तद्दिने एवारूढश्च प्रवहणं । तत्र धनावहसांयात्रिकेण सार्द्ध संप्राप्तः स सुखेन द्वीपांतरां । दध्यौ च स्वचित्त-' उद्घटितं मम भाग्यं, यन्मयि आरूढेऽपि न भग्नं यानपात्रं,
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरूपं
।। ४५ ।।
w.jainelibrary.org