SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आत्म प्रबोधग्रन्में ॥४५ ॥ Jain Education Internat रितो नरसप्तकेऽपि वारद्वयमुत्पेदे । ततः सहस्रकाकिणीप्रमाण देवद्रव्योपभोगवशात्सांत रनिरंतरोत्पत्त्या सहस्रं वारान् श्वा जातः । एवं सहस्रं सहस्रं वारान् गर्त्ता शूकरैडकमृगसंबर शृगालमार्जार मूषकनकुलगृहकोकिलगोधासर्पवृश्चिक पृथिव्यप्तेजोवायुवनस्पतिशंख शुक्तिजलौकः कीटिका कृमिकीटपतंगमक्षिकाभ्रमर कच्छप मत्स्यखर महिषकरभवेसरतुरगगजादि भवेषु भ्रांतः प्रायः सर्वभवेषु शस्त्रघातादिना महाव्यथां सहमान एवं मृतः । ततश्च क्षीबहुदुष्कर्मा स सागरजीवो वसंतपुरे कोटिद्रव्येश्वरवसुदत्तश्रेष्ठिनो भार्याया वसुमत्या गर्भत्वेनोत्पन्नः । तदा तस्मिन् गर्भस्थे एव नष्टं सर्वं द्रव्यं, जन्मदिने च जनको विपन्नः, पंचमे वर्षे मातापि मृता । तदा लोकैर्निः पुण्यक इति तस्य नाम दत्तं ततो द्रमकवृत्या स वृद्धिं प्राप । अन्यदा दृष्टः स्नेहलेन मातुलेन नीतश्च खगृहे, परं तद्रात्रावेव मुषितं मातुलगृहं चौरैः । एवं यस्य वेश्मनि स एकमपि दिनं वसति तत्र चौरघाटयग्निगृहस्वामिनाशाद्युपद्रवः स्यात् । ततः कुपुत्रोऽयं ज्वलंती गडरिका वा मूर्त्तिमानुत्पातो वा इत्यादिलोकनिंदया उद्विग्नः स गतो देशांतरं प्राप्तश्व तामलिप्तीं पुरीं स्थितश्च विनयंधरमहेभ्यगृहे भृत्यवृत्त्या । परं ज्वलितं तद्दिन एव तद्गृहं, निकासितश्च तत्कालं तेन श्वान इव स्वगृहात् । ततः किंकृत्यमूढः सन् प्राक्कृतं स्वकर्म निंदति स्म । यतः - कम्मं कुणंति सवसा, तस्सुदयंमि य परवसा हुंति । रुक्खं दुरुहइ सबसो, निव्वडई परवसो तत्तो ॥ १ ॥ ततः स्थानांतरितानि भाग्यानीति विमृश्य गतः स समुद्रतीरं, तद्दिने एवारूढश्च प्रवहणं । तत्र धनावहसांयात्रिकेण सार्द्ध संप्राप्तः स सुखेन द्वीपांतरां । दध्यौ च स्वचित्त-' उद्घटितं मम भाग्यं, यन्मयि आरूढेऽपि न भग्नं यानपात्रं, For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ।। ४५ ।। w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy