________________
Sick
स्वरूप ॥४४॥
णदव्वं, तित्थयरत्तं लहइ जीवो ॥ ३ ॥ वृद्धिरन अपूर्वापूर्वद्रव्यप्रक्षेपादिनाऽवसेया । सा च पंचदशकर्मादानकुआत्म- व्यापारवर्जनसयवहारादिविधिना एव कार्या। अविधिना तु तद्विधानं प्रत्युत दोषाय संपद्यते । यदुक्तं-जिण
प्रथमः प्रबोधनन्थे । वरआणारहियं, वद्धारंता वि के वि जिणदव्वं । बुड्डुति भवसमुद्दे, मूढा मोहेण अन्नाणी॥१॥ केचित्तु श्राव्य-16
प्रकाशे ॥४४॥
तिरिक्तेभ्यः समधिकग्रहणं गृहीत्वा कलांतरेणापि तवृद्धिचितैवेत्याहुः । अपि च-चेइयदव्वविणासे, इसि- सम्यक्त्व घाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ॥१॥ विनाशोऽत्र भक्षणोपेक्षणादिलक्षणो| बोध्यः । अत्र चैत्यद्रव्यभक्षणरक्षणादौ बहवो दृष्टांताः संति । परमत्र त्वेकः सागरश्रेष्ठिदृष्टांतः स्पष्टतया निगद्यते-साकेतपुरे सागरश्रेष्ठी परमार्हतः परिवसति । एकदा तत्रत्यैः सुश्रावकैः सुश्रावकोऽयमिति विचिंत्य तस्मै । चैत्यद्रव्यं दत्तं, प्रोक्तं च-'चैत्यकार्यकृतसूत्रधारादिभ्यस्त्वया द्रव्यं दातव्यमिति ।' सोऽपि लोभाभिभूतः सूत्र-12 धारादिभ्यो रूपकादिद्रव्यं न दत्ते, किंतु समाणि धान्यगुडतैलघृतवस्त्रादीनि चैत्यद्रव्येण संगृह्य तेभ्यो दत्ते, लाभं चस्वगृहे स्थापयति । एवं रूपकाशीतिभागरूपाणांकाकिणीनामेकं सहस्रं लाभेन संगृहीतं, अर्जितंच तेनैव चोरतरं दुष्कर्म । ततः कियता कालेन स तत्कर्म अनालोच्य मृत्वा जलनिधौ जलमानुषः संजातः। तत्र स जा-1 त्यरत्न ग्राहकपुरुषैर्जलमध्यादूगृहीत्वा, समुद्रांतर्जलचरोपद्रवनिवारकजलमध्योद्योतकारकतैलग्रहणार्थ वज्रघरट्टके || प्रक्षिप्तस्तत्र च महाव्यथया षभिर्मासैर्मृत्वा तृतीये नरके नारकोऽजनि । नरकादुद्धृत्य पंचशतधनुमानो महामत्स्यो जातः, तत्र पुनर्लेच्छकृतसागच्छेदादिमहाकदर्थनया मृत्वा गतश्चतुर्थपृथिव्यां । एवमेकद्वयादिभवांत
SCRISGARLAMAU
Now.jainelibrary.org
For Private & Personal Use Only
Jain Education Intere