SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥ ५४ ॥ Jain Education Internati मणिस्वर्णादिमय प्रदीपाः (५) नैवेद्यानि मोदकादीनि (६) फलानि नालिकेरादीनि (७) जलानि निर्मलपवित्रपानीयानि (८) एतैरष्टधा जिनपूजा भवतीति गाथार्थः । अथैतस्याः फलं दर्श्यते-अंगं गंधसुगंधं, वन्नं रूवं सुहं च सोहग्गं । पावड़ परमपयं पि हु, पुरिसो जिनगंधवूयाए ॥ २१ ॥ जिणपूयणेण पुज्जो, होइ सुगंधो सुगंधधूवेण । दीवेण दित्त (ति) मंतो, अक्खओ अक्खएहिं तु ॥ २२ ॥ पूयइ जो जिणचंद, तिष्णि वि संझासु पवरकुसुमेहिं । सो पावर सुरदुरखं, कमेण मुक्खं सयासुक्खं ॥ २३ ॥ दीवालीपव्वदिणे, दीवं काऊण वद्धमाणग्गे । जो दोयह वरसफले, वरसं सफलं भवे तस्स ॥ २४ ॥ ढोयड़ बहुभत्तिजुओ, नेवज्जं जो जिणिदचंदाणं । भुंजइ सो वरभोए, देवासुरमणुअनाहाणं ॥ २५ ॥ जो ढोय जलभरियं, कलर्स भत्तीइ वीयरागाणं । सो पावइ परमपर्य, सुपसत्थं भावसुद्धी || २६ || ति षडप्युक्त्तानार्था इति न व्याख्याताः । सर्वापीयं जिनपूजा भव्यात्मभिर्मनोवाह्नायशुद्धयैव विधेया, यतः शुभभावेन विहिता स्वल्पापि जिनभक्तिर्महाफलदायिनी संपद्यते, तदुक्तं यास्याम्यायतनं जिनस्य लभते ध्यायंश्चतुर्थं फलं, षष्ठं चोत्थित उद्यतोऽष्टममथो गंतुं प्रवृत्तोऽध्वनि । श्रद्धालुर्दशमं बहिर्जिनगृहात्प्राप्तस्ततो द्वादशं मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलं १ इत्यादि । अत्र हि तथाविधभावशुद्धिरेव प्रधानं कारणमवगंतव्यं । इत्युक्ताष्टविधपूजा । अथादिशब्दसंगृहीता सप्तदशविधा एकविंशतिविधा च | पूजा नाममात्रेण दइते - डुवण १ विलेवण २ वत्थजुग ३ गंधारुहणं च ४ पुप्फरोहणयं ५ | मालारुणं ६ वन्नय ७, चुन्न ८ पडागाण ९ आभरणे १० ||२७|| मालकलावंसधरं ११, पुप्फप्पगरं च १२ । अठ्ठमंगलयं १३ धूवुक्खेवो १४ For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥ ५४ ॥ jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy