________________
आत्मप्रबोधग्रन्थे ॥४०॥
स्यैवार्पय फलं । तेनोक्तं-'तत्राप्यसमर्थोऽहं । ततः श्रेष्टीप्राह-एतावन्मात्रमपि त्वयि यदि सामर्थ्य नास्ति तर्हि गच्छ स्वस्थाने । तदा धरणे द्रोऽमोघं देवदर्शनर्मिति हेतोस्तव गृहे रत्नभृतसुवर्णकलशान स्थापयन्नस्मीत्युक्त्वाऽ- श्री प्रथमः दृश्यो बभूव । श्रेष्ठी अपि तत उत्थाय यन्त्र गुरव आसन् तत्र गत्वा, गुरुभ्यो वंदनापूर्वकं सर्वमपि तत्स्वरूपं नि-1
प्रकाशे वेद्य स्वगृहं चागत्य पारणकं कृतवान् । ततः स श्रेष्ठी जिनधर्मनिंदनपरान पुत्रान् समाहूय, प्रारभूतसर्ववृत्तांत- सम्यक्त्व कथनेन तद्रव्यदर्शनेन च श्रीजिनवरेंद्रपुष्पपूजाया महामहिमानं दर्शयित्वा, सर्वमपि कुटुंब श्रीजिनधर्मे स्थिरी-18
स्वरूपं
॥४०॥ कृत्य यावज्जीवं सुखी भोगी त्यागी च संजातः ॥ इति पुष्पपूजोपरि धनसारश्रेष्ठिकथा ॥ अथाभरणपूजा यथा-16 विवेकिभिः श्रीजिनबिंबेस्वर्णरत्नचक्षुःश्रीवत्सहारकुंडलबीजपूरच्छनमुकुटतिलकादिविविधाभरणानि स्वयमन्येन वाऽनुपभुक्तपूर्वाणि दमयंत्यादिवत् यथाप्रदेशमारोपणीयानि।यथा दमयंत्या प्राग्भवे वीरमतीनाम्न्या रत्नतिलकानि कारयित्वा अष्टापदाद्रौ चतुर्विंशतिजिनानां ललाटेषु आरोपितानि, तत्पुण्यप्रभावाच सा स्वाभाविकतिलकालंकृ. तललाटा अहर्निशं तत्कांतिनि शिततमःप्रचारा त्रिखंडाधिपनलनरेंद्र पट्टराज्ञी दमयंतीबभूव । एवमन्येऽपि बहवो भव्या अनया पूजया विविधसुखश्रेणिसंपन्ना जाताः इत्यंगपूजा । अथ द्वितीयाऽग्रपूजा उच्यते-सा पुननैवेद्य-13 फलाक्षतदीपादिभिर्भवति । तत्र नैवेद्यानि वरखनकमोदकादीनि भक्ष्यवस्तूनि, फलानि नालिकेरबीजपूरादीनि, अक्षतानि च स्वभोग्यधान्याद्विशिष्टानि अखंडोज्ज्वलशालिप्रमुखधान्यानि । तानि श्रीजिनाग्रे ढोकनीयानि । तथा प्रभोः पुरतः प्रवरयतनापूर्वमुत्तमघृतप्रदीपश्च वधेयः, परं विवेकिना गृहस्थेन तेन प्रदीपेन स्वगृहकृत्यं न
Jain Education Inter
For Private & Personal use only
X
www.jainelibrary.org