SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रकाये स्वपुत्रा अन्येऽपि मिथ्यात्विनो जनाश्च वदंति स्म-एतचैत्यं कारितं तेन धनं गतं। तथापि स श्रेष्ठी जनधों. परि निश्चलचित्तः मन् स्वद्रव्यानुसारेण स्तोकं स्तोकं पुण्यं करोत्येव। तत एकदा तन्त्र स्वधर्माचार्याः समायाताः, प्रोषनन्या वंदनार्थ गतः श्रेष्ठी, गुरुभिः पृष्ट-'ननु अस्ति सुखं भवतां श्रेष्ठिनोक्तं-स्वमिन् ! भवत्पसादात् सुखमस्ति, परं ॥३n जिनप्रासादनिर्मापणादस्य धनं गतमित्यादिका धर्मापभ्राजना जनमध्ये जायते तन्महादुःखं चेतसि विद्यते, यन्मे द्रव्यं गतं तस्य तु किमपि दुःखं नास्ति, यतो द्रव्यं तु इतोऽप्यधिकं जीवानां शुभकर्मोदयतो बहुशः समायाति, अंतरायकर्मोदयतो नश्यति । तथापि स्वामिन् ! ज्ञानवलेनालोक्यतां ममास्मिन् भवेऽयमंतरायस्युटिष्यति न वा?। अर्थतत् श्रेष्ठिवनः श्रुत्वा तुष्टगुरभिज्ञानतोऽशुभकर्मनाशं शुभोदयं च विज्ञाय, धर्मोनतिकरणार्य तस्मै नमस्काराख्यो मंत्राधिराजः माधनविधियुक्तः समर्पितः । श्रेष्ठयपि शुभदिने देवगृहे मूलनायकविंषाने स्थित्वा टमतपसमाचरणपूर्वकं तस्य जापं कृतवान्। ततः पारणकदिने एकामवंडितोत्तमसुगंधिपुष्पमालां श्रीजिनेंद्रस्य | है कंठे संस्थाप्य यावता स्तुति कत्तुं प्रवृत्तस्ताचप्ता संतुष्टो धरणेंद्रस्तत्पुरः प्रार्दुभूय प्रोवाच-भोः श्रेष्टिन् ! तुष्टोज भगवद्भक्त्या मार्गयस्व मनोवांछितम्। ततः श्रेष्ठयपि प्रभोः स्तुति पूर्णा विधाय प्रोवाच-'यदि त्वं तुष्टोऽसि तर्हि प्रभुकंठारोपितपुष्पमालाया गत्पुण्यं मयोपार्जितं, तदनुसारेण फलमर्पयेति। तदा धरणेंद्रेणोक्तं तावत्पुण्यानुरूपं तु फलं पातुं नाहं समर्थोऽस्मि, तहाने हि चतुःषष्टिसुरेंद्राणामापि अक्षमत्वात्, ततोऽन्ययाचस्व । श्रेष्ठिनोक्तं-15 तहिं मालामध्यगतेकपुष्पस्येव फलमर्पय । ' इंद्रेणोक्तं तत्पुष्पफलमपि दातुं नाहं समर्थोऽस्मि' । 'तर्हि तत्पत्र स्वातं ॥३९॥ SHREE Jain Education in For Private & Personal Use Only Kalww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy