SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आत्म प्रबोधग्रन्थे ॥ ३७ ॥ Jain Education Internal कुशरीरं कुगतिः कुमतिरपमानता रोगः शोकश्चेत्यादयो दोषास्तु कदापि न भवतीत्यादि । अत्र हि जिनबिंबचेत्यविचारे बहुतरं वक्तव्यमस्ति तत्सर्वं महाग्रन्थादवगंतव्यमित्युक्ता पंचविधचैत्यवक्तव्यता । अथ तद्विनयस्वरूपं प्रतिपाद्यते - द्वित्रिपंचाष्टादिमेदैः, प्रोक्ता भक्तिरनेकधा । द्विविधा द्रव्यभावाभ्यां त्रिविधांगादिभेदतः ||१८|| व्याख्या - इह विनयो भक्तिबहुमानादिलक्षणः प्राग्दर्शितस्तन्मध्ये भक्तिर्द्वित्रिपचाष्टादिभेदैरनेकधास्ति । तत्र द्विविधा तु द्रव्यभावभेदतो बोध्या, त्रिविधा पुनरंगाग्र भावभेदतः, तत्रांगपूजा जलविलेपनपुष्पाभरणादिभिर्भवति । तथाहि दुःप्राप्तं सम्यक्तवरत्नं स्थिरीकर्तुकामेन विवेकवता गृहस्थेन स्वयं शुचिना भूत्वा प्रथमं बादरजीवयतनाद्यर्थं शुद्धवस्त्रादिना श्रीजिनसमानमुद्रान्वितस्य श्रीजिनबिंबस्य प्रमार्जनं विधाय कर्पूरपुष्पकेसरादिमिश्रितगंधोदकेन केवलनिर्मलजलेन वा स्नपनं विधेयं ततः कर्पूरकेसरचंदनादिसद्रव्यैर्विलेपनं कार्य, ततश्च पुष्पपूजा विधेया, तत्र सामान्यपुष्पैस्तु पूजा नैव कार्या, यदुक्तं-न शुष्कैः पूजयेद्देवं, कुसुमैर्न महीगतैः । न विशीर्णफलैः स्पृष्टैर्नाशुभैर्नाविकाशिभिः ॥ १ ॥ पूतिगंधीन्यगंधानि, आम्लगंधानि वर्जयेत् । कीटकोशापविद्वानि, जीर्णपर्युषितानि च ॥ २ ॥ अपि च- हस्तात्प्रस्खलितं क्षितौ निपतितंलग्नं क्वचित्पादयोर्यन्मूर्द्धार्ध्वगतं धृतं कुवसनैर्नाभिरधो यध्धृतं । स्पृष्टं दुष्टजनैर्धनैरभिहतं यद्दृषितं कीटकै - स्त्याज्यं तत्कुसुमं दलं फलमथो भक्तजिनप्रीतये || ३ || तथाउक्तदोषदुष्टैः पुष्पैः पूजांकुर्वन् जनो नीचत्वं प्राप्नोति । तदुक्तं पूजां कुर्वन्नंगलग्नै- धरायां पतितैः पुनः । यः करोत्यर्चनं पुष्पै-रुच्छिष्टः सोऽभिजायते ॥ ४ ॥ इति । एतावता उक्तदोषवर्जितैः उत्तमपुष्पैः For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूप 11:30 11 ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy