________________
प्रकाशे
॥३६॥
वियलंगु वि पूइज्जइ, तं बिंब निष्फलं न जओ ॥ १॥ त्ति अत्र पुनरयं विशेषः-मुखनयननक्रग्रीवाकटिप्रभृतिप्रजात्म18/ देशेषु भग्नं मूलनायकबिंब सर्वथव पूजयितुमयोग्य, आधारपरिकरलांछनादिप्रदेशेषु तु खंडितमपि तत्पूजनी-13
प्रथमः प्रबोधनन्थे ॥३६॥ यम् । तथा धातुलेपादिबिंब विकलागं सत् पुनरपि सज्जीक्रियते, काष्ठरत्नपाषाणमयं तु तत्खंडितं सत्पुनः सज्जी-1
सम्यक्त्वः | कर्तुमयुक्तमेव । तथाऽत्यंगा हीनांगा वृद्धोदरी कृशहृदया नेत्रादिहीना ऊर्ध्वग् तिर्यग्हक अधोमुखी रौद्रमुखी IR स्वरूपं च प्रतिमा द्रष्टुः शांतभावानुत्पादकत्वेन नृपादिभयस्वामिनाशार्थनाशशोकसंतापाद्यशुभार्थसूचकत्वेन च सता-1 मपूज्या उक्ता । यथोचितांगधारिका शांतदृष्टिजिनप्रतिमा तु सद्भावोत्पादकत्वेन शांतिसौभाग्यवृद्धयादिशुभार्थप्रदायकत्वेन च सदैव पूजनीया कथिता । अथ गृहस्थानां स्वगृहेषु यादृशी प्रतिमा पूजयितुमर्हा भवति तत्स्वरूपं दर्यते-गृहस्थेन किल प्राग्दर्शितदोषवियुक्ता एकांगुलायेकादशांगुलपर्यंतोन्मानधारिका परिकरसंयुक्ता स्व-13 र्णरूप्यरत्नपित्तलादिमयी सर्वांगसुदरा जिनप्रतिमा स्वगृहे संसेव्या। परिकरेणोक्तमानेन च वर्जिता तथा पासा| णलेपदंतकाष्ठलोहमयी चित्रलिखिता च जिनप्रतिमा स्वगृहे नैव पूजनीया । तदुक्तं-समयावलिसुत्ताओ, लेबोव
लकदंतलोहाणं । परिवारमाणरहियं, घरंमिन हु पूयए विंबं॥१॥ ति तथा गृहप्रतिमानां पुरतो बलिविस्तारो [४ न कर्त्तव्यः, किं तु भावतो नित्यं लपनं त्रिसंध्यमर्चनं च विधेयमिति । एकादशांगुलेभ्योऽधिकप्रमाणा जिनमूर्ति-14
प्रासादे पूजनीया, न तु स्वगृहे । तथा एकादशांगुलेभ्यो हीनप्रमाणा मूर्तिमूलनायकतया प्रासादे न स्थापनीया, इति विवेकः । तथा विधिना जिनबिस्य कर्तृणां कारयितृणां च नराणां सर्वदा समृद्धिवृद्धिर्भवति, दारिद्य दौर्भाग्य
Jain Education Inter
For Private & Personal Use Only
W ww.jainelibrary.org ITI