SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ य ॥३४॥ जाव लोमहत्यपुष्फचंगेरीण लोमहत्यपुष्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं मासयं धूवकडुछगाणं आत्म- चिट्ठति इति। एवं जंबूद्वीपगतमर्वसिद्धायतनेषु प्रत्येकं जिनप्रतिमानामष्टाधिकं शतमेवान पठोपांगे प्रोक्तमस्ति । सोनयन्ये । एतदनुसारेण च लोकत्रयवर्तिषु सर्वेष्वपि सिद्धायननेषु प्रत्येकमष्टोत्तरशतमेव प्रतिमा अवगंतव्याः। अत एव च ॥३४॥ 'कम्मभूमीत्यादि स्तोत्रेऽपिण्यैव संख्या स्वीकृतेति सुधीभिर्विभाव्यं । अत्र कश्चित्प्रेरयति-ननु भवद्विरिस्थं चैत्या-1 दिसंख्या प्रतिपादिता, परं यद्यधिकसंख्या एव चेत्यादयो भविष्यति तर्हि न्यूनसंख्याभिषाने महान् दोषः स-18 मुत्पत्स्यते इति, तत्रोच्यते-सत्यं, अत एव स्तोत्रांते लोकत्रयवर्तिसकलशावताशाश्वतजिनचैत्यादिप्रणतिप्रतिपादिका 'ज किंचिं नामतित्थं' इत्यादिका गाथा पठितास्तीत्यतो न कधिहरोषः। तस्यतस्त एतनिर्णय केवलिनो बहुश्रुता चा विदंति, न च विषादे कापि सिद्धिरस्ति, सम्यग्दृष्टीनां हि 'तमेव सवं नीस्संकं जं जिणेहिं पवेइयं' इति वाक्यस्यैवोपादेयत्वादित्यलं विस्तरेण । अथ विसंवायविसंवादिस्थानद्वयमाश्रित्य त्रिभुवनस्थितानां शाश्वतजिनचैत्यानामुञ्चत्वादिप्रमाणमभिधीयते-तत्र द्वादशदेवलोकेषु नवग्रैवेयकेषु पंचानुत्तरेषु तथा नंदीश्वरकुंडलरूचकाख्ये द्वीपत्रये यानि जिनचैत्यानि तानि उच्चत्वेन द्वासप्ततियोजनप्रमाणानि, आयामतो योजनैकशतप्रमितानि, विष्कंभतः पंचाशद्योजनमानानि । तथा कुलगिरिदेवकुरुत्तरकुरुमेरुवनगजदंतगिरिवक्षस्कारेषुकारमानुषोत्तरेषु असुरादिदशनिकायेषु च स्थितानां चैत्यानां षट्त्रिंश ३६ योजनानि उच्चत्वं पंचाशद्योजनानि दीर्घत्वं, पंच| विंशतियोजनानि पृथुत्वं । तथा दीर्घबतायेषु मेरुलिकासु (महानदीषु कुंडेषु) जंबूप्रभृतिवृक्षेषु (वृत्तवैताद येषु । SNEHALKARSHANKS Jain Education Intem For Private & Personal use only A w w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy