SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आत्म प्रबोधग्रन्वे ॥३२॥ प्रकाशे अडनउया ९८ । तिहुयणचेइय वंदे, असंखुदहिदीवजोहवणे ॥ ४ ॥ पनरस १५ कोडिसयाई, कोडी: बापाल ४२/2 | लक्ख अहवन्ना ५८ । अडतीस ३८ सहस वंदे, सासयजिणपडिम तियलोए ॥ ५॥ (अत्र गाथाइये संख्याधिक्यं । प्रथमः वर्तते तत्संबंधी उल्लेखः प्रस्तावनायां दृश्यः) सुगमार्थमिदं, नवरं उदधयो द्वीपा ज्योतिष्कविमानानि व्यंतरनग-6 राणि च असंख्यातानि, तेष्वपि असंख्यातान्येव चैत्यानि संति, तान्यहं वंदे इति गाथापंचकार्थः ॥ इह प्राक् ? सम्पक्व करिकूटादीनां पद्विसंवादिस्थानकत्वमुक्तंतजंबुद्धीपप्रज्ञप्त्यादावेषु स्थानेषु चैत्यानामनुक्तत्वात् , तथा च तदनुसाः ॥३२॥ रिणी क्षेत्रसमासोक्तगाथा-'करिकुडकुंडदहनह, कुरुकंचणजमलसमवियडेसु । जिणभवणविसंवाओ, जो तं जागति गीयत्था ॥१॥' इति, यत्प्राक् प्रतिचैत्यमष्टोत्तरशतसंख्यान्येव बिंबानि गृहीतानि, तदपि जंबूद्वीपप्रज्ञप्त्यनुसारेणेव । तथा च वैताढयस्थसिद्धायतनकूटाधिकारे तत्सूत्रं-'एत्थ णं महं एगे सिद्धाययणे पन्नत्ते, कोसं आयामेणं, अद्धकोसं विक्खंमेणं, देसूर्ण कोसं उर्दू उच्चत्तेणं, जाव ज्झया, तस्स णं सिद्धायतणस्स तिदिसं तओ दारा पन्नत्ता, ते णं दारा पंचधणुसयाई उद्धं उच्चत्तेणं, अढ़ाइजाई धणुसयाई विक्खंभेणं तावतियं चेव पवेसेणं, सेआ करकणगथूभियागा, दारवण्णओ जाव वणमाला। तस्स णं सिद्धायतणस्स बहूसमरमणिज्जस्स भूमिमा गस्स बहुमज्झदेसभागे, एत्य णं महं एगे देवच्छंदए पन्नत्ते, पंचधणुसयाई आयामविक्खंभेणं, सातिरेगाई पंच- धणुसयाई उर्दू उच्चत्तेणं सब्व, रयणामए, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं सन्निक्खत्तं चिट्ठति, एवं जाव धृवकडुगच्छगा इति । 'अट्ठसयं ति अष्टाधिकं शतमित्यर्थः। इह यावत्करणादिदं तासां Jain Educatan inte For Private & Personal Use Only Kinwww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy