________________
आत्मप्रबोधनन्थे
commargramera
स्वरूपं
तावत्संख्यान्येव १९६० चैत्यानि संति, तेषामत्र ग्रहणं, तथा द्वात्रिंशत्संख्यासु राजधानीषु द्वात्रिंशच्चैत्यानि, । एतद्विसंवादिस्थानगतसर्वचैत्यसंख्यामीलने द्वे सहस्र अष्टौ शतानि द्वादश २८१२ चैत्यानि जातानि। एवमविसं-18 प्रथमः वादिविसंवादिस्थानद्वयगतसर्वचैत्यसंख्या यदासमील्यते तदा द्वात्रिंशच्छतानि पंचसप्तत्यधिकानि ३२७५ भवंति।
प्रकाशे अथोलोके चतुरशीति ८४ लक्षाणि सप्तनवति ९७ सहस्राणि त्रयोविंशतिश्च २३ चैत्यानि, प्रतिविमानमेकैक
सम्यक्त्व सद्भावात् । इति प्रथमगाथार्थः ॥ १॥ अथ गाथाद्वयेनोक्तचैत्येष्वेव क्रमेण बिंबसंख्या यथा-अधोलोके त्रयोदश| १३ शतकोट्य एकोननवति ८९ कोट्यः षष्टि ६० लेक्षाणि च प्रतिमाः संति, प्रतिचत्यमशीत्यधिकशतबिंबस्वीकारात् । तथा तिर्यग्लोके त्रीणि ३ लक्षाणि त्रयोनवतिः ९३ सहस्राणि द्वे २ शते च त्वारिंश:४० च्च प्रतिमाः संति । कुल इत्याह-नंदीश्वररुचककुंडलद्वीपगतषष्टिचैत्येषु प्रत्येकं चतुर्विंशत्यधिकैकशत १२४ विवसंख्यास्वीकारात् । शेषस्थानगतद्वापंचाश ५२ दधिकसप्तविंशति २७ शतचैत्येषु (तथा पूर्वोक्तेषु त्रिषष्टयधिकचतुः-शतचैत्येषु ) च प्रत्येक विंशत्यधिकशत १२० विवस्वीकारात् ॥ २॥ तथा उपरिलोके द्वापंचाश ५२ कोट्यधिकमेकं कोटिशतं चतुर्णवति ९४ लक्षाणिचतुश्चत्वारिंश ४४ त्सहस्राणि सप्त ७ शतानि षष्टि ६० श्च १५२९४४४७६. शा. श्वतप्रतिमाः संति । द्वादशकल्पगत चैत्येषु प्रत्येकमशीत्यधिकशत १२० विवस्वीकारात्, नवग्रैवेयकपंचानुत्तरगतचैत्येषु च प्रत्येकं विंशत्यधिकैकशत १२० विवस्वीकारात् । इति द्वितीयतृतीयगाथार्थः॥३॥ अथ शास्त्रोक्तमेव सर्वचैत्यविषसंख्यापतिपादक गाथाद्वयं यथा-सव्ये वि अट्ट८ कोडी, लक्खा सगवन्न ५७ सय २००
*
*
*
For Private & Personal Use Only
W
Jain Education Inter
ww.jainelibrary.org