________________
आत्मप्रबोधग्रन्वे ॥३०॥
armsanel WIKRImammar
-
सयाकोडि, गुणनवइ सट्ठी लक्ख अहलोए । तिरिए तिलक्ख तेणवइ, सहस पडिमा दुसयचत्ता ॥ २॥ बावन
प्रथमः कोडिस, चउणवईलक्ख सहस चउयाला । सत्त सया सटिजुआ, सासयपडिमा उवरि लोए ॥ ३॥ इति ।। II प्रकाशे
- व्याख्या-सप्त ७ कोटयो द्वासप्तंति ७२ लक्षाणि च अधोलोके चैत्यानि संति, प्रतिभवनमेकैकसद्भावात् ।। सम्यक्त्व । अथ तिर्यग्लोके द्वात्रिंशच्छतानि पंचसप्तत्यधिकानि ३२७५ चैत्यानि संति । तथाहि-पंचमेरुविंशतिगजदंतगिरि-18 स्वरूपं जंबूशा मल्यादिवृक्षदशकाशीतिवक्षस्कारगिरिसप्तत्यधिकैकशतदीर्घवैतात्यगिरित्रिंशत्कुलगिरिचतुरिषुकारगिरि ॥३०॥ मानुषोत्तरगिरिनंदीश्वरकुंडलरुचकाभिधानेषु अविसंवादिस्थानेषु त्रिषट्यधिकानि चत्वारि शतानि ४६३ चैत्यानि
प्रागुक्तरीत्यैव बोध्यानि । अवशिष्टसंख्यानि तु चैत्यानि विसंवादिस्थानेषु विद्यते । तद्यथा-मेचकापेक्षया पंPाचसु भद्रशालवनेषु अष्टाष्ट करिकूटानि संति, तदुपरि च प्रत्येकमेकैकस्वीकारेण चत्वारिंश ४० चैत्यानि, तथा
अशीत्यधिकत्रिशत ३८० संख्येषु गंगासिंवादिनदीप्रपातकुडेषु त्रीणि शतानि अशीतिश्चैव चैत्यानि । तथा
शीति ८० संख्येषु पद्मद्रहादिषु अशीति ८० श्चेत्यानि, तथ सप्तति ७० संख्यासु गंगादिमहानदीषु सतति ७० , चैत्यानि, तथा पंचसु देवकुरुषु पंचसु उत्तरकुरुषु च दश १० चेत्यानि, तथा सहस्रसंख्येषु कंचनगिरिषु सहस्रं
१००० चैत्यानि, तथा विंशति २० संख्येषु यमलगिरिषु विंशति २० श्चैत्यानि, तथा विंशति २० संख्येषु वृत्तवैताट्येष्वपि विंशति २० श्चैत्यानि, तथा जंबूशाल्मल्यादिवृक्षदशके दश चैत्यानि संति, तानि च प्रागविसंवादिचैत्यगणनायां गृहीतान्येव, परं तत्परिकरभूताः षष्टय ६० धिकैकादश ११ शतपरिमिता ये लघुजंब्वादयस्तेषु ।।
ल*ALok
%
Jain Education Inter
For Private & Personal Use Only
| www.jainelibrary.org
मा