SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आत्मप्रबोधग्रन्वे ॥३०॥ armsanel WIKRImammar - सयाकोडि, गुणनवइ सट्ठी लक्ख अहलोए । तिरिए तिलक्ख तेणवइ, सहस पडिमा दुसयचत्ता ॥ २॥ बावन प्रथमः कोडिस, चउणवईलक्ख सहस चउयाला । सत्त सया सटिजुआ, सासयपडिमा उवरि लोए ॥ ३॥ इति ।। II प्रकाशे - व्याख्या-सप्त ७ कोटयो द्वासप्तंति ७२ लक्षाणि च अधोलोके चैत्यानि संति, प्रतिभवनमेकैकसद्भावात् ।। सम्यक्त्व । अथ तिर्यग्लोके द्वात्रिंशच्छतानि पंचसप्तत्यधिकानि ३२७५ चैत्यानि संति । तथाहि-पंचमेरुविंशतिगजदंतगिरि-18 स्वरूपं जंबूशा मल्यादिवृक्षदशकाशीतिवक्षस्कारगिरिसप्तत्यधिकैकशतदीर्घवैतात्यगिरित्रिंशत्कुलगिरिचतुरिषुकारगिरि ॥३०॥ मानुषोत्तरगिरिनंदीश्वरकुंडलरुचकाभिधानेषु अविसंवादिस्थानेषु त्रिषट्यधिकानि चत्वारि शतानि ४६३ चैत्यानि प्रागुक्तरीत्यैव बोध्यानि । अवशिष्टसंख्यानि तु चैत्यानि विसंवादिस्थानेषु विद्यते । तद्यथा-मेचकापेक्षया पंPाचसु भद्रशालवनेषु अष्टाष्ट करिकूटानि संति, तदुपरि च प्रत्येकमेकैकस्वीकारेण चत्वारिंश ४० चैत्यानि, तथा अशीत्यधिकत्रिशत ३८० संख्येषु गंगासिंवादिनदीप्रपातकुडेषु त्रीणि शतानि अशीतिश्चैव चैत्यानि । तथा शीति ८० संख्येषु पद्मद्रहादिषु अशीति ८० श्चेत्यानि, तथ सप्तति ७० संख्यासु गंगादिमहानदीषु सतति ७० , चैत्यानि, तथा पंचसु देवकुरुषु पंचसु उत्तरकुरुषु च दश १० चेत्यानि, तथा सहस्रसंख्येषु कंचनगिरिषु सहस्रं १००० चैत्यानि, तथा विंशति २० संख्येषु यमलगिरिषु विंशति २० श्चैत्यानि, तथा विंशति २० संख्येषु वृत्तवैताट्येष्वपि विंशति २० श्चैत्यानि, तथा जंबूशाल्मल्यादिवृक्षदशके दश चैत्यानि संति, तानि च प्रागविसंवादिचैत्यगणनायां गृहीतान्येव, परं तत्परिकरभूताः षष्टय ६० धिकैकादश ११ शतपरिमिता ये लघुजंब्वादयस्तेषु ।। ल*ALok % Jain Education Inter For Private & Personal Use Only | www.jainelibrary.org मा
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy