SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रथमः सद्भावेन अष्टसंख्या रक्तवर्णा रतिकरपर्वताः संति, एतन्मीलने पूर्व दिग्भागे जातास्त्रयोदश, एवं दक्षिणोत्तरप श्चिमासु तिसृष्वपि दिक्षु उक्तनाम्नामेव त्रयोदशत्रयोदशगिरीणां सद्भावेन सर्वमीलने जाता द्वापंचाश ५२ गि-1 प्रबोधग्रन्थे सरयस्तेषामुपरि एकैकसद्भावाद् द्वापंचाशदेव चैत्यानि। तथा एकादशे कुडलद्वीपे चतुर्दिक्षु चत्वारि चैत्यानि, तथा प्रकाशे त्रयोदशे रुचकद्वीपेऽपि चतुर्दिक्षु चत्वारि चैत्यानि, एवं सर्वसंकलनया तिर्यग्लोके त्रिषष्टयधिकचतुःशत ४६३ चैः सम्यक्त्व त्यांनि जातानि, तचैत्यांतर्गतविवानि तु चतुरधिकानि पंचाशत्सहस्राणि ५०००४ संति । इहापि प्रतिचैत्यमष्टो- स्वरूपं त्तरशतबिंबसद्भावात् । अथो+लोके सौधर्मदेवलोकादारभ्यानुत्तरपंचकं यावत् चतुरशीति (८४) लक्षाणि सप्त-27॥ २९ ॥ नवतिः (९७) सहस्राणि त्रयोविंशति (२३) विमानानि संति, प्रतिविमानं चैकैकचैत्यसद्भावेन चैत्यान्यपि सर्वाणि सप्तनवति ९७ सहस्राधिकचतुरशीति ८५ लक्षाणि त्रयोविंशति २३ श्चैव भवंति, तन्मध्यगतबिंबानि तु एकनवतिः ९१ कोटयः षट्सप्तति- (७६) लक्षाणि अष्टसप्ततिः ७८ सहस्राणि चत्वारि ४ शतानि, चतुरशीति ८४ श्च | भवंति, अत्रापि प्रतिचैत्यमष्टोत्तरशतबिंबसद्भावात् । इत्येवं लोकत्रयस्थितानां शाश्वतजिनसंबंधिनां चैत्यानां बिंबानां च संख्यामीलने 'मत्तागवइसहस्से' त्यादिगाथाद्वयोक्ता सर्वापि संख्या संपद्यते इति । इह किल चैत्य | बिंधानामविसंवादिस्थानान्याश्रित्यैषा संख्या दर्शिता, केचित्तु आचार्या विसंवादस्थानान्यायाश्रित्यानंतरोक्तसंVil यापेक्षयाधिकतरचैत्यविसंख्यां प्रतिपादयंति। यदुक्तं संघाचारनाम्नि चैत्यवंदनभाष्यवृत्तौ-सगकोडिलक्ख बिसयरि, अहो य तिरिए दुतीसपणसयरा । चुलसी लक्खा संगनवह, सहसतेवीसुवरि लोए ॥ १॥ तेरसकोडि | ॐॐ Jain Education inte For Private & Personal use only m www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy