________________
आत्मप्रदोषान्थें ॥२५॥
कारिता या जिनप्रतिमा तद्भक्तिचैत्यं, तथा गृहबारोपरिवत्तितिर्यकाष्ठस्य मध्यभागे निष्पादितं यजिनबिंब तम-14 गलचैत्यं, मथुरायां हि नगर्या गृहे कृते मंगलनिमिचमुत्तरंगेषु प्रथमं जिनप्रतिमा प्रतिष्ठाप्यते, अन्यथा तद् गृहं ।
प्रथमः पतेत् । यदुक्तं श्रीसिद्धसेनाचार्यैः-जम्मि सिरिपासपडिमं, संतिकए करइ पडिगिहदुवारे । अज विजणा पुरि।
प्रकाशे तं, महुरमधन्ना न पेच्छंतीति ॥ १॥ तथा यत्कस्यापि गच्छस्य सत्कं चैत्यं भवति तन्निश्राकृतचैत्यं, तत्र हि |
सम्यक्त्व
स्वरूप तद्गच्छीया आचार्यदय एव प्रतिष्ठादिकार्येषु अधिक्रियंते, अन्यः पुनस्तत्र प्रतिष्ठादिकं कत्तुं न लभते इत्यर्थः,
॥२५॥ तथाऽस्माद्विपरीतमनिश्राकृतचैत्यं यत्र सर्वेऽपि गणनायकादयः पदधारकाः प्रतिष्ठामालारोपणादिकार्य कुर्वति, यथा शत्रुजयमूलचैत्ये, तत्र हि सर्व सूरीणां प्रतिष्ठाधिकारित्वादिति । तथा पंचम सिद्धायतनं शाश्वतजिन-15 त्यमिति ५। अथवा प्राकरांतरेण पंच चैत्यानि भवति, तथाहि-नित्य १ द्विविधभक्तिकृत २-३ मंगलकृत ४ साधर्मिक ५ भेदात् पंचधा चैत्यानि । तत्र नित्यानि शाश्वतचैत्यानि, तानि च देवलोकादिषु बोध्यानि, तथा र भक्तिकृतानि भरतादिभिः कारितानि, तानि च निश्राकृतानि अनिश्राकृतानि चेति वेधा, तथा मंगलार्थ कृतं मंगलकृतं चैत्यं, तन्मथुरादिषु उतरंगे प्रतिष्ठापितं । तथा वारत्तकमुनेः पुत्रो रम्ये देवगृहे स्वपित तत्साधर्मिकचैत्यमिति । अस्य भावार्थस्तु कथानकादवसेयस्तच्चेदं-वारत्तकं नगरं, अभयसेनो राजा, तस्य च वारत्तको नाम सुबुद्धिनिधिमंत्री। स चैकदा ग्रामांतरादागतेन केनचित्माघूर्णकेन सह वात्तो कुर्वाणः स्वकीयमत्तवारणभूमौ उपविष्टोऽस्ति । तस्मिन्नवसरेएको धर्मघोषनामा महामुनिर्भिक्षाग्रहणार्थ तस्य गृहं प्रविष्टः, तद्भार्या
545056
ति
Jain Education Intem
For Private & Personal use only
K
ww.jainelibrary.org