________________
प्रथमः
आत्मप्रबोधग्रन्थे ॥२४॥
॥२४॥
च सम्यक्त्वे सति भवति । यथा श्रेणिकोऽविरतिमानपि प्रतिदिनाष्टोत्तरशतनव्यनिष्पन्नस्वर्णयवस्वस्तिकढौका नादि देवपूजादौ नियम स्वीकृतवान्, तत्पुण्यप्रभावाच्च तीर्थकरनामकर्मोपार्जितवान् । एवमन्यैरपि भव्यैरत्र काये यतितव्यं । इदं तृतीयं लिंग ३ । एतैः शुश्रूषादिभिस्त्रिभिलिंगैः सम्यक्त्वमुत्पन्नमस्तीति निश्चीयते इति भावः॥
प्रकाशे अथ दशधा विनयो व्याख्यायते-अहंतस्तीर्थकराः १ सिद्धाः क्षीणाष्टकर्ममलपटलाः २ चैत्यानि जिनेंद्रप्रतिमाः ३ 12 सम्यक्त्व श्रुतमाचाराद्यागमः ४ धर्मः क्षात्यादिरूपः ५ साधुवर्गः श्रमणसमूहः ६ आचार्याः षट्त्रिंशद्गुणधारका गणना-11
स्वरूपं यकाः ७ उपाध्यायाः सूत्रपाठकाः ८ प्रवक्ति जीवादितत्त्वमिति प्रवचनं संघः ९ सम्यग्दर्शनं सम्यक्त्वं १० तदभेदोपचारात् सम्यक्त्यवानपि दर्शनमुच्यते । एवं प्रागपि यथासंभवं वाच्यं । एतेषु अहंदादिषु दशसु स्था-12 नेषु भक्तिरभिमुखगमनासनप्रदानादिलक्षणा बाह्यप्रतिपत्तिः १ । बहुमानो मनसि निर्भरा प्रीतिः २ । वर्णनं तु | तेषामतिशयगुणोत्कीर्तनादि ३। तथाऽवर्णवादवर्जनमश्लाघापरिहरणोड्डाहगोपनादि ४। आशातनापरिहारो मनोवाकायैः प्रतिकूलप्रवृत्तनिषेधः ५ । एष दशस्थानविषयत्वाद्दशविधो दर्शनविनयो द्रष्टव्यः, अयं हि सम्यक्त्वे | सति प्रादुर्भवतीत्यतो दर्शनविनय इति निर्दिष्टः। अथ विनयस्य दशभेदेषु यस्तृतीयो भेदश्चैत्यविनयः प्रोक्तस्तत्र चैत्यानि जिनबिंबानि, तानि च कतिविधानि किंखरूपाणि च संतीत्यशक्य तद्भेदादि प्रदश्यतेभत्ती १ मंगलचेइय २, निस्सकड ३ अनिसचेइए वावि ४। सासयचेइय पंचम ५-मुवइडं जिणवरिंदेहिं ॥१५॥
व्याख्या-श्रीजिनवरेंद्र पंचधाचैत्यमुपदिष्टं, तत्र गृहे यथोक्तलक्षणाद्युपेता प्रतिदिनं त्रिकालपूजावंदनाद्यर्थ
an Educatinterra
For Private & Personal Use Only
W
w
.jainelibrary.org