________________
सभा नास्ति' । अथैतद्वचः समाकर्ण्य अतिकुतुहलपूरितमनस्केन राज्ञा वरमंत्रिमाहूय त्वरित चित्रसभां कारय-12
स्वेत्यादिष्टं, मंत्रिणापि स्वामिनियोगं शिरसि निधाय शीघ्र दीर्घतरविशालशालोपेता बहुविधरचनाविराजिता आत्म
प्रथम: प्रबोधग्रन्थे । महासभा निर्मापिता, ततो राज्ञा विमल १प्रभासार भिधानौचित्रकर्मनिपुणो द्वौ चित्रकरौ आहूतौ । सा सभा प्रकाशे ॥२०॥चार्धाविभागेन विभज्य ताभ्यामपिता, मध्ये च यवनिकां दत्त्वा राज्ञा तावेवमुक्तौ-'भो युवाभ्यामन्योऽन्यं सम्यक्त्व
चित्रकर्म कदापि न प्रेक्षणीयं, निजनिजमत्यनुसारेण सम्यक् चित्रं चित्रयितव्यं च ।' ततो द्वावपि तो अहमह-18 स्वरूप मिकया सम्यक् चित्रकर्म कर्तुं लग्नौ, एवं च कार्य कुर्वतोस्तयोर्यावत् षण्मासा गतास्तावदुत्सुकेन राज्ञा तो पृष्टी, 15
॥२०॥ ततो विमलेनोक्तं-स्वामिन् ! मदीयो भागस्तु निष्पन्नोऽस्ति, तदा राज्ञा सद्यस्तत्रगत्य, विचित्रविच्छित्तिचित्रितमद्भुतं तं भूमिभागं विलोक्य संतुष्टेन सता बहुतरद्रव्यादिप्रदानेन तस्योपरि महाप्रसादो विहितः। तदनंतरं प्रभासाय पृष्टं तदा स प्राह-स्वामिन् ! मया तु अद्यापि चित्ररंभोऽपि न कृतोऽस्ति, किं तु तद्भूमिसंस्कार एवं विहितोऽस्ति । अथ नृपेण स भूमिसंस्कारः कीदृगिति विमृश्य, यावन्मध्यस्था यवनिकाऽपनीता तावत्तत्र भूमौ सविशेषरम्यं सुचित्रकम दृष्टं, ततो राज्ञा स भणितो-रे त्वं किमस्मानपि विप्रतारयसि ? इह तु साक्षाच्चित्रं विलोक्यते । स प्राह-खामिन् ! एष प्रतिबिंबसंक्रमो विद्यते, न तु चित्रं, अथैतदुक्त्वा तेन पुनरपि परिच्छत् प्र-14 दचा, ततो नृपेण तां केवलां भूमि दृष्ट्वा विस्मितेन सता पृष्टं-त्वया कथमीदृशी भूमिः कृता? तेनोक्तं-देव ! ईग्भूमौ चित्रं सुस्थिरं भवति, वर्णानां कांतिरधिकं स्फुरति; उल्लिखितरूपाणि पुनर्विशेषतः शोभां बिभ्रति,
Jain Educato Interna
For Private & Personal Use Only
L
wjainelibrary.org