________________
रवार
जिनलाभ
गरि
विरचिते
आस्मप्रयोषान्ये
दक्षिणतो विमुच्य मनाक स्वपिति, न त्वतिनिद्रावशगो भवतीति । तदेवमुक्तानि लेशतोऽहोरात्रकृत्यानि, 12 | विस्तरतस्तु सर्वोऽपि साधुसंबंध्यधिकारो ग्रंथांतरादवसेयः॥ अथ मुनीनामनेकगुणाधारता वर्ण्यते
सर्वपिरति | निच्चमचंचलनयणा, पसंतवयणा पसिद्धगुणरयणा। जियमयणा मिउवयणा, सवत्थ वि सन्निहिअजयणा ॥१२१॥ | खरूप इरियासमिईपभिई-नियसुद्धायारसेवणे निउणा । जे सुयनिहिणो समणा, तेहिं इमा भूसिया पुहवी ॥ १२२ ॥
गाथाद्वयं स्पष्टार्थ । इह सिद्धांतोक्तरीत्या साधुगुणवर्णनं चैवं
जाइसंपण्णा कुलसंपण्णा बलसंपण्णा रूवसंपण्णा विणयसंपण्णा णाणसंपण्णा दसणसंपण्णा चरित्तसंपपणा लज्जासंपण्णा लाघवसंपण्णा मिउमद्दवसंपण्णा पगइभद्दया पगइविणीया ओयंसि तेयंसि वच्चंसि जसंसि जियकोहा जियमाणा जियमाया जियलोहा जियणिद्दा जिइंदिया जियपरिसहा जीवियासमरणभयविष्पमुक्का उग्गतवा दित्ततवा घोरतवा घोरबंभचेरवासिणो बहुस्सुया पंचसमिईहिं समिआ तिहिं गुत्तीहिं गुत्ता अकिंचणा निम्ममा निरहंकारा पुक्करं व अलेवा संखो इव निरंजणा गयण व निरा(सया)लया वाओव्व अप्पडिबद्धा कुम्मो इव गुत्तिदिया विहंगुब्व विप्पमुक्का भारंडुव्व अप्पमत्ता धरणिव्व सव्वंसहा जिणवयणोवदेसणकुसला एगंतपरोवयारनिरया, किंबहुणा ? जाव कुत्तियावणभूया, एरिसा जिणाणाराहगा समणा भगवंतो नियचरणेहि महियलं पवित्तयंतो विहरंति त्ति । अथैवंविधसाधुप्रभृतिशिष्टजनाराध्यसद्धर्मस्य दुर्लभत्वं दर्यते
For Private & Personal Use Only
Jain Education Intern
www.jainelibrary.org