SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ जिनलाम तार मका वा पश्चात्पात्रायुपकरणानि प्रत्युपेक्षते, ततो द्वितीयपौरुष्यां प्राप्तायां पूर्वगृहीतश्रुतस्यार्थ स्मरति । तदनंतरं भिक्षा-1 | काले प्राप्ते सति आगमोक्तविधिना गुर्वाज्ञां गृहीत्वा आवश्यिक्या उपाश्रयानिष्कामति, भिक्षाकालश्चोत्सर्गत-15 विरचिते स्तृितीयपौरुषीरूपः, अथवा "काले कालं समायरे" इत्यागमवचनात् यत्र लोको यदा भुंक्त तत्र तदानीं स्थविर सर्वपिरति आत्म 18/ कल्पिकानां भिक्षाकालो बोध्या, ततः साधुरव्याक्षिप्तोऽनाकुलोऽशठो युगमात्रन्यस्तदृष्टिः पृष्ठतः पार्श्वतश्चापि 5 प्रबोधान्य दत्तोपयोगः सन ग्रहाद्गृहं व्रजन द्वाचत्वारिंशदोषविवर्जितां भिक्षां गृहीत्वा ततो व्यावृत्त्य नैषेधिक्या बसतो ॥३१॥ ॥३१०॥ प्रविश्य ईर्यापथिकी प्रतिक्रम्य यथाविधि अशनादिकं गुरुभ्यो दर्शयित्वा प्रत्याख्यानं च पारयित्वा गृहस्थाद्या18| लोकवर्जिते सप्रकाशस्थाने स्थित्वा वदनोपशमार्थ १ वैयावृत्या २ ईशयर्थ ३ सप्तदशधासंयमपालनार्थ ४ प्राणधारणार्थ ५ स्वाध्यायादिधर्मचिंतार्थ ६ च भुंक्त । भोजनसमये च सुरसुरादिदोषपंचकं वर्जयति । FI यदुक्तं-असुरसुरं १ अचवचवं २, अदुअ ३ मविलंबियं ४ अपरिसाडि ५। मणवयणकायगुत्तो, मुंजे अहपक्खिवणसोही ॥१॥ ततो मुनिर्बहिर्विचारमात्रकक्षालनस्वाध्यायवैयावृत्त्यादिकार्याणि कृत्वा चतुर्थे प्रहरे 2 जाते सति मुखपोतिका प्रत्युपेक्ष्य गुरूणां स्वस्य चोपकरणानि प्रत्युपेक्षते, ततः स्वाध्यायादिकं कृत्वा तस्यैव प्रहरस्य चतुर्थे भागे सावशेषे सति उच्चारप्रस्रवणयोः स्थंडिलानि प्रत्युपेक्षते । तदनंतरं मनार्धबिंबे सूर्ये गुरोः समक्षमावश्यकं समाचरति । ततः प्रहरं यावत् श्रुतपरावृत्तिरूपं स्वाध्यायं करोति, तदनु सूत्रार्थ स्मरति, ततो निद्राक्षणे गुर्वाज्ञया भुवं संस्तारकं च प्रत्युपेक्ष्य चैत्यवंदनपूर्वकं रात्रिसंस्तारकगाथाः समुच्चार्य रजोहरणं | Jain Education Internet For Private & Personal use only R ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy