________________
तृतीय
प्रकाशे
है। गत्यैवमेव विज्ञप्ते सति राजा दध्यो-'अहो ! अभयकुमारो मृत्युभयात्सरलेषु ग्राम्यलोकेषु चौरव्यपदेशं करो-10] जिनलाम-SIN
तीति । तदाऽभयकुमारो मुखचेष्टादिना राज्ञोऽभिप्राय विज्ञाय 'मयाऽस्य कापटयं कया बुद्धथा प्रादुष्क्रियते?' परि विरचिते इति चिंतायां पतितः, सद्यः समुत्पन्नबुद्धिः सोऽभय एक सप्तभूमिकं विचित्रैरुल्लोचैर्विविधमुक्ताफलमंडने रंभा
सर्वविरति बास्म- तुल्यरूपाभिर्नारीभिर्देवतुल्यैः पुरुषैश्च स्वर्विमानोपममावासं सज्जयित्वा चौरं बभाषे-'धिगस्तु मे दुर्मति, अपोषान्ये यद्गौरवाहस्त्वं मयैवं विडंयितः, अथैकशस्त्वं ममावासमेहि, यत्ते भक्तिं कृत्वा स्वापराधं दूरीकरोमि' । सोऽपि ॥३०॥ ॥३०५॥ | मायी मंत्रिणा सह तन्मंदिरं गतस्तत्र च मिष्टाहारैः परमप्रीति प्राप्तः। ततोऽभयेन मदिरां पाययित्वा दिव्यव- |
स्त्रपरिधानपूर्वकं तत्र पल्यंके सुखं शायितः। अथोन्मीलच्चेतनः स चौरस्तद्दिव्यमंदिरं पश्यन् स्वं स्वर्गस्थमिव मन्यते स्म। ततोऽभयकुमाराज्ञया समंतान्नरनारीगणस्तमाश्रित्य 'जय जय नंदे'ति मंगलमुच्चचार, पुनः 'प्राक्तनसु
कृतवशादत्र विमाने त्वं प्रभुर्जातः, वयं सर्वेऽपि ते किंकराः स्म-' इत्युक्वा तैर्नाटके समारब्धे सति अभयादेशाला देकः स्वर्णदंडहस्तः पुमानागत्य तान् प्रोवाच-'भो! नाटकं तावत्तिष्टतु यावदमुं देवं देवलोकस्य स्थिति कारया
मि'। इति तानुक्त्वा ततस्तं स प्राह-'भो नव्यदेव ! स्वस्य प्रारजन्मोपार्जिते पुण्यपापे तावन्निवेदय, पश्चात्स्वगसुखानि भुक्ष्व' । तदा रोहिणेयो दध्यो-'किमयं सत्यः स्वर्गः ? किं वा मदर्थमभयस्य कोऽपि प्रपंचोऽय'मिति | ध्यात्वा स धीरवुद्धिश्चौरः कंटकोद्धरणसमये श्रुतां देवस्वरूपवर्णिकां 'अणिमिसनयणे'त्यादिभगवद्वाणी सस्मार। | ततोऽसौ स्वं च तान् पुरःस्थितजनांश्च सर्वानपि भूलग्नचरणान् म्लानमाल्यान् मिलनेत्रान् मनोऽभीष्टसाधनेक्ष
+
+
Jain Educatan internet
For Private & Personal Use Only
K
wjainelibrary.org