SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ हवीय प्रकारे देशविरति ॥२८॥ जिनलाभ कुर्मः'। नृपेणोक्तं-'भम पुत्रः सर्व जानाति' गुरुणोक्तं-तहि तं शीघ्रमत्रानयत' । ततो राज्ञा नरान् प्रेष्याहृतः मरि कुमारः। सोऽपि शिविकामारुह्य सद्यस्तत्रागत्य साधूनेयमुवाच 'यदि यूयं संगीतशास्त्रकुशलास्तर्हि तावत्संगीत. विरचिते भेदान वदत्त'। तदा सूरिणा श्रुतादिवलासर्वेऽपि संगीतभेदाः कुमाराग्रे प्रोक्ताः,तान् श्रुत्वा कुमारोऽतिविस्मितो आत्म- मनसि चिंतयति स्म-'एष किल सर्वशास्त्रविशारदो नटाचार्योऽस्ति, ईगन्यः कोऽपि न विद्यते, ततोऽधुनास्य प्रबोधनन्थेत नृत्यस्य कला विलोक्यते' इति विचित्य स साधूनेवमुक्तवान्-'भो नटाः ! नृत्यं कुरुत, यतो भवत्कलाः परी॥२८३॥ क्ष्यंते' । आचार्यैर्भणितं-'तावन्नृत्योपकरणान्यानयत । तदा कुमारेण स्वपुरुषान्संप्रेष्यानायितानि सर्वाण्यपि नृत्योपकरणानि । तत आचार्यैर्वादित्रध्वनि कुर्वद्भिः पूर्व मधुरस्वरेण तथाऽऽलापः कृतो यथा तं श्रुत्वा सर्वेऽपि लोकाश्चमत्कृताश्चित्रलिखिता इव च संजाताः। ततो नृत्यारंभे सूरिरेतद् ध्रुव भणति स्म । तद्यथा-धिद्धि पमायललियं, सुमंगलोऽवत्थमेरिसिं पत्तो। किं कुणिमो अंबडया, पसरंति न अम्ह गुरुपाया ॥१॥ तदनंतरं चैतत्सू. रिभणितमेव वाक्यं सर्वे साधवोऽपि तारखरेण पठंति स्म, वीणादिकं च वादयंति स्म । तदा कुमारः पुनः | पुनः पठ्यमानं तदध्रुवक श्रुत्वा चित्त चिंतयामास-'किमेते भणंति, कासुमंगलः, कथं च तेन प्रमादो विहितः?' | इत्यादि । ततो यावत्स एवमीहापोहं कतुं लग्नस्तावत्सद्यो मूर्छा प्राप्य भूमौ पतितो हाहारवश्च मंजातः, तदा नृपादिभिः शीतलोपचारे कृते सति संप्राप्तचेतनः कुमारः खपूर्वभवं संस्मृत्य तान् पूर्वशिष्यांश्च दृष्ट्वेत्थं विलपितुं लग्नः-'अहो दुःखमयोऽयं संसारः, अहो कर्मणां विचित्रा गतिः, यदिह संसारे दुष्कर्मोदयजन्यप्रमाददो -ulga settes -9P4tre बार AMISA www.iainelibrary.org For Private & Personal Use Only Jain Education in
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy