________________
जिनलाम
प्रकारे
भाखरू
विरचिते
बास्मप्रकोषान्थे ॥२७२॥
.. अथ पंचेंद्रियनिग्रहस्वरूपं यथा-एतानि पंच महाव्रतानि पालयितुमिच्छन्मुनिः शब्दरूपगंधरसस्पर्शलक्ष णेषु पंचसु विषयेषु रागद्वेषपरित्यागेन श्रोत्रनेत्रघ्राणजिह्वास्पर्शनलक्षणानां पंचानामिंद्रियाणां निग्रहं करोति । तथाहि-सुस्वरमुरजवेणुवीणावनितादीनां शुभं, काककरभघूकरासभघरवादीनां त्वशुभं शब्दं श्रुत्वा १, अलंकृत- देशविरति गजवाजिवनितादीनां शुभं, कुन्जकुष्टिवृद्धमृतकादीनां त्वशुभं रूपं दृष्ट्वा २, चंदनकर्पूरागरूकस्तूरिकादीनां शुभं,5 |मलमूत्रमृतकलेवरादीनां त्वशुभं गंधमाघ्राय ३, मत्स्यंडीशर्करामोदकादीनां शुभं, रूक्षपर्युषितान्नक्षारजलादीनां
|॥२७॥ | त्वशुभं रसमास्वाद्य ४, अंगनातूलिकादुकूलादीनां शुभं, पाषाणकंटककर्करादीनां त्वशुभं स्पर्शमनुभूय ५, यदा | इष्टमेतन्ममेति रागमनिष्टमेनन्ममेति द्वेषं च न दधाति तदा क्रमेण श्रोत्रादींद्रियनिग्रहो भवति । यदा पुनः कः | स्यचित्साधोभुक्तभोगस्य पूर्वक्रीडितस्मरणादीना, अन्यस्य च कस्यचित्कुतूहलितया इंद्रियाण्युद्धतानि भवंति तदा तेनेत्थं स्वात्मानुशासितव्यः-परिमियमाउं जुब्वण-मसंठियं वाहिबाहियं देहं । परिणइविरसा विसया, अणुरंजसि? तेसु किं जीव ! 11॥ इत्यादि । यः पुनः साधुरिद्रियाणां निग्रहं न करोति किंतु उद्धृतान् घोटकानिव तानि स्वेच्छासंचारीणि करोति, स इह परत्र च महादुःखभाजनं भवेत् । अत्रान्वयव्यतिरेकाभ्यां ज्ञाताधर्मकथागोक्तकूर्मद्वयदृष्टांतो यथा-वाणारस्या नगर्याःसमीपे गंगायां मृदंगतीरद्रहे गुप्तेंद्रियागुप्तेंद्रियो द्वौ कच्छपौ वसतः, तावेकदा स्थलचारिकीटिकाद्यांमिषार्थिनौ द्रहाद्वहिनिर्गतौ दुष्टशगालाभ्यां च दृष्टौ । तदा तो भीतौ स्वकीयां चतुष्पदी ग्रीवां च करोटिमध्ये संगोप्य निश्चेष्टौ निर्जीवाविव स्थितौ । ततो जंबुकाभ्यां पुनः पुनर्लोलनोत्पातना
*
ॐ
CCE
Jain Education inte
For Private & Personal use only
www.jainelibrary.org