________________
5
प्रकाशे
*
खरूप
सेवमानमन्यमनुमन्यते, इति त्रयो भेदाः, एवं वचसाऽपि त्रयः, कायेनापि त्रयः, सर्वेऽप्येते नब भेदाः । औदारि- हतीय जिनलाभ सरि ।
केण यथाऽमी नव भेदाः प्राप्तास्तथा वैक्रियेणापि मैथुनेन नव भेदाः प्राप्यंते, सर्वेऽप्येतेऽमी अष्टादशेति ४ । तथा साधुः संयमोपकारकोपधिव्यतिरिक्तस्य सर्वस्यापि परिग्रहस्य त्रिविधत्रिविधभंगकेन परित्यागं करोति। संयमोप
देशविसति विरचिते आत्म- Pकारकोपधिश्च द्विधा-औधिक औपग्रहिकश्च । तत्र या प्रवाहेण गृह्यते कारणे च भुज्यते स औधिको वस्त्रपात्ररजो
।२७१॥ प्रबोषजन्य हरणादिश्चतुर्दशादिभेदः, यश्च कारणे सति गृह्यते कारणे च भुज्यते स औपग्रहिकः संस्तारोत्तरपहादिरनेकविधः, ॥२७॥
एतयोरौधिकौपग्रहिकोपध्योर्विषयेऽपि मुनिर्ममत्वं न दधाति, ममत्वरहितत्वादेव च संयमयात्रार्थ द्विविधमुपधि धारयंतोऽपि मुनयो निष्परिग्रहा एव । यदुक्तं-न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छा परिग्गहो वुत्तो,
इह वुत्तं महेसिणा ॥१॥ इत्यादि। अथवा मुनिद्रव्यादिषु चतुषु ममत्वं न करोति, तत्र द्रव्यत उपध्यादौ श्रावहै कादौ वा, क्षेत्रतो नगरपामादौ मनोज्ञवसत्यादौ वा, कालतः शरदादौ दिवसादी वा, भावतः शरीरपुष्टयादौ8
क्रोधादौ वेति ५ । तथा महाव्रतोपयोगित्वात्षष्ठं रात्रिभोजननिवृत्तिव्रतमपि मुनिभिरवश्यं धार्य । रात्रिभोजन ४. हि चतुर्धा-दिवा गृहीतं दिवा भुक्तं १, दिवा गृहीतं रात्रौ भुक्तं २, रात्रौ गृहीतं दिवा भुक्त ३, रात्रौ गृहीतं
रात्रौ मुक्त ४ मिति। तत्र दिवाऽशनादिकं गृहीत्वा रात्रौ तद्वसतौ संरक्ष्य पुनर्द्वितीयदिने भुंजानस्य प्रथमो भेदः, शेषास्त्रयोऽपि भेदाः सुगमाः । इदं चतुर्विधमपि निशिभुकं पंचमहाव्रतविघातकत्वात् स्वपरसमयेषु निषिद्धः | त्वादशक्यपरिहारकुंश्वादिसूक्ष्मजीववधत्वाच्च व्रतिभिरवश्यं परिहर्त्तव्यमित्युक्तं पंचमहाव्रतपालनस्वरूपं ॥
RECEMBER
ACCES
Tain Education Interna
For Private & Personal use only
sww.jainelibrary.org