________________
मरि
है। कुरुते, ततः सूक्ष्मकाययोगे क्षणं स्थितिं कृत्वा सश्मक्रिय चिद्रूपं निजात्मानं स्वयमेवानुभवति, तद्योग्यशुभप. जिनलाम- रिणामप्रतिपातं च न प्राप्नोति तत्तृतीय, एतच्च त्रयोदशगुणस्थानस्यांते भवेत् ३। ततो यत्र सूक्ष्मक्रियाया अपि
तृतीय विरचिते
| समुच्छेदो भवति, अक्रियत्वयोग्यपरमविशुद्धपरिणामनिवृत्तिश्च न स्यात् तच्चतुर्थ, इदं तु चतुर्दशे गुणस्थाने || आत्म
* भवति, ततो जीवः सिद्धिं याति ४ । एतद्धयानं हि अबाधाऽसंमोहादिलिंगगम्यं मोक्षादिफलसाधकं च विज्ञेयं ।। प्रबोधग्रन्थे
च धर्मशक्लध्यानद्वयमेव निर्जरार्थत्वादाभ्यंतरतपोरूपं बोध्यं, आतरोद्रे तु बंधहेतुत्वान्न तथेति सुदृष्टिभिस्त- D२६९॥ ॥२६९॥ योः सर्वथा परिहार एव कार्योऽन्यथा नंदमणिकारकंडरीकादिवन्महादुःखावाप्तिः स्यात् । यदि पुनश्वेतोऽतिचंच
लत्वात्कुध्यानमुपैति तथापि धीरधीभिः प्रसन्नचंद्रादिवत्तनिवारणे एवात्मबीर्योल्लासो विधेयः, सद्ध्यानयोस्त अव्यवच्छेदेनाभ्यासः कार्यः।
तथा उत्सर्गस्त्याज्यवस्तुपरित्यागः, सद्विधा-बाह्य आभ्यंतरश्च । तत्राद्यो गणशरीरोपध्याहारत्यागः, द्वितीय स्तु क्रोधादिकषायत्यागः। ननु उत्सर्गः प्रायश्चित्तेषूक्त एव, किं पुनरत्र भणनेनेति चेस्मत्यं, स हि प्रागतिचारविशु. यर्थमुक्तः, इह तु सामान्यतो निर्जरार्थ इत्यपौनरुक्त्यं ६। इदं षड्विधं तपो लोकैरनभिलक्ष्यत्वात् शास्त्रांतरीयैश्च सम्यगनासेव्यमानत्वात् मोक्षप्राप्तावंतरंगत्वादाभांतरकर्मणां तापकत्वाचाभ्यंतरमित्युच्यते । इत्युक्तं तपास्वरूपं॥
अथ क्रमप्राप्तस्य संयमस्य स्वरूपं किंचिद्दश्यते-सं-सामस्त्येन यमन-सावद्ययोगेभ्यो निवर्तनं संयमः, स च सप्तदशविधस्तथाहि
USACRe
SHI
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org