________________
-
RI व्याख्या-यो मुनिर्जिनशासनसंबंध्युड्डाहनिवारणादिसम्यग्धर्मकार्य कत्तुं समुद्यतः सन् तथा निरबद्यमति- तृतीय जिनलाभ
संक्लिष्टाध्यवसायवर्जितत्वान्निर्दोषं चेतो यस्य स तथाभूतः सन् मायां समाचरति समुनिः सुज्ञैः-शोभनज्ञानव-18 प्रकारे सरि विरचिते
द्भिर्जिनमताराधकैर्महामुनिभिराराधक एव प्रोक्तो, न तु जिनाज्ञाविराधकः, शासनापभाजनानिवारणात् स्वयंडादेशविराति
समाचरितमायाकषायलेशस्यालोचनादिभिर्विशुद्धीकरणाचेति भावः । अत एव च सिद्धांतेऽपि नवमगुणस्थान: आत्म
खरूपं
॥२५॥ प्रोषनन्ये
यावत्संज्वलनमायोदयः प्रोक्तोऽस्तीति । अत्रार्थे दृष्टांतो यथा१२५९॥ एकस्मिन्नगरे कोऽपि महामिथ्यात्वी राजा राज्यं पालयति स्म । तस्य राज्ञी च परमजिनधर्मानुरागिण्यासीत् ।।
ततश्च पस्परमत्यंतानुरक्तयोरपि तयोधर्मचिंतायां सर्वदा विवादः प्रवर्तते स्म । तदा राज्ञा चिंतितं-'यदि केनापि प्रकारेणास्था धर्मगुरूणामनाचारं प्रकटीकृत्य दर्शयामि तद्वेषातूष्णीभूय तिष्ठति, नान्यथेति' विचित्यैकदा लब्धोपायेन तेन पुरपार्श्ववर्तिचंडिकाचैत्यस्य पूजक समाइयैकांते प्रोक्त-'यदा कोऽपि जैनमुनिश्चंडिकाचैत्ये रात्री निवासं कुर्यात्तदा त्वया कांचिद्गणिकामपि तन्मध्ये प्रक्षिप्य सद्यो द्वारे कपाटौ पिधायैषा प्रवृत्तिमा निवेद्या'। ततः सोऽपि नृपाज्ञां प्रमाणीकृत्य स्वस्थानं गत्वा कियद्भिर्दिनैस्तथैव तत्कार्य विधाय राज्ञो ज्ञापयति स्म । राज्ञोक्तंप्रातर्यदाहं तत्रागच्छेयं तदा त्वया कपाटावुद्घाटनीयाविति । ततः स नृपवचोंगीकृत्य स्वस्थानं जगाम । तस्मिनवसरे साधुना चिंतितं-'केनापि मिथ्यात्विना द्वेषबुद्धयाऽयं मे उपसर्गो विहितो दृश्यते । अथाहं त्वेनमुपसर्ग सम्यक सहिष्ये, परं प्रातःकाले इहागमिष्यतां जानानां मध्ये मन्निमित्तिका जिनमतापभाजना भविष्यति,
G
For Private & Personal Use Only
प
Jain Education
w ww.jainelibrary.org