SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ दतीय प्रकाशे सर्वथा मायापरित्यागः ३, मुक्तिनिर्लोभता, सर्वथा लोभत्याग इत्यर्थः ४, एतेन मुनिभिः प्रथम कषायचतुष्टयवि-18 जिनलाभ-जयो विधेय इति सूचितं, कषाया हि उभयलोके प्राणिनां स्वार्थध्वंसकारिणः संति । यदुक्तं-कोहो पीई पणासेहद सरि माणो विणयनासणो । माया मित्ताणि नासेई, लोहो सब्वविणास(णो)ओ ॥१॥ कोहो नाम मणूसस्स, देहाओ विरचिते देशविरति जायए रिऊ ! जेण चयंति मित्ताई, धम्मो य परिभस्सई ॥२॥ नासियगुरूवएस, विजाअहलत्तकारणमसेसं । बात्म खरूपं कुग्गहगयआलाणं, को सेवह सुवओमाणं? ॥३॥ कुडिलगई कुरमई, सयाचरणवजिओ मलिणो । मायाइ ॥२५८॥ ॥२५८नरो भुअगुब्ध, दिमित्तो वि भयजणओ॥४॥ किच्चाकिचविवेयं, हणइ सया जो विडंबणाहेऊ । तं किर लोहIPI पिसायं, को धीमं सेवए लोए ? ॥ ५ ॥ इत्यादि। अन्यच्च सर्वेष्वपि मोक्षांगेषु कषायत्यागस्यैव मुख्यं मोक्षांगत्वं विद्यते, तं विनेतरक्रियाभिः कदापि मुक्क्यप्राप्तेः । उक्तं च-कडकिरियाहिं देह, दमंति किं ते जडा निरवराह। मूलं सब्वदुहाणं, जेहि कसाया न निग्गहिया ॥१॥ सव्वेसुं वि तवेसुं, कसायनिग्गहसमं तवो नत्थि । ज तेण नागदत्तो, सिद्धो बहुसो वि मुंजतो ॥२॥ नागदत्तस्तु अपरनामा कूरगडूकसाधुः, स हि प्रतिदिवसं त्रिकृत्वो भोजनं कुर्वन्नपि केवलं कषायनिग्रहबलात्सद्यः केवलश्रियं संप्राप्तः, एतत्कथानकं तु प्रसिद्धमेवेति नात्र दर्शितं । अथापवादमार्गमाश्रित्यात्रैव विशेषो दर्यते यः सनोड्डाहनिवारणादि-सद्धर्मकार्याय समुद्यतः सन् । तनोति मायां निरवद्यचेताः, प्रोक्तः स चाराधक एव सुज्ञैः ॥ ९८॥ KEBSCRENCHAR Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy