________________
परि
EXRAKSH
तृतीय प्रकारे देशविन
||२५६॥
वदिए १ चिप्पिए २ चेव, मंतओसहिओहए ३-४ । इसिसत्ते ५ देवसत्ते य ६, पवावेज नपुंसए ॥ ९५ ॥ जिनलाम
व्याख्या-आयत्यां राजांतापुररक्षार्थ बाल्येऽपि छेदं दत्त्वा यस्य वृषणी गाल्येते स वर्द्धितका १, यस्य तु जातविरचिते
मात्रस्य वृषणी अंगुष्ठांगुलीभिर्मर्दयित्वा द्राव्येते स चिप्पितः२, एवं च कृते इमौ नपुंसकवेदोदयं प्राप्नुनः । तथा बास्म- कस्यचिन्मंत्रसामर्थ्यात्कस्यापि तु तथाविधौषधीप्रभावात्पुरुषवेदे स्त्रीवेदेवा समुपहते सति नपुंसकवेदोदयः स्यात् प्रबोधगन्धेम
३-४,तथा कस्यचित् ऋषिशापात्कस्यापि पुनर्देवशापात्तदुदयो जायते ५-६। इत्येतान् षट् नपुंसकान् प्रव्राजयेदिति८ ॥२५६॥ अथाष्टादश-विंशति-दशभेदव्यतिरिक्तष्वपि पुं-स्त्री-नपुंसकेषु ये सर्वविरति प्रतिपद्यते ते दश्यते
अमंदवैराग्यनिमग्नबुद्धय-स्तनूकृताशेषकषायवैरिणः ।
ऋजुस्वभावाः सुविनीतमानसा, भजति भव्या मुनिधर्ममुत्तमं ॥ ९६ ॥ व्याख्या-अमंदमविनश्वरं यद्वैराग्य, तत्र निमग्ना-लीना बुद्धिर्येषां ते तथा, अत एव तनूकृता-हीनबलीकृता अशेषाः-समस्ताः कषायरूपवैरिणो यैस्ते तथा, पुनर्ऋजुस्वभावा:-सरलप्रकृतयोऽत एव सुविनीतं मानसं येषां ते तथा, एवंविधा भव्या उत्तमं मुनिधर्म सर्ववितिलक्षणं भजति, प्राप्नुवंतीत्यर्थः । इहाद्यपादे वैराग्यस्य 'अमंति विशेषणविधानाद्रोगादिजन्यक्षणमात्रस्थायिवैराग्येण न काऽपि सिद्धिरिति सूचितं। उक्तं च-रोगेण व सोगेण व, दुक्खेण व ज जडाण उल्लसइ । मग्गंति न वेरग्गं, तं विवुहा अप्पकालं ति॥१॥ सुहि अस्स व दुहिअस्सव, जं वेरग्गं भवे विवेएणं । पायं अपञ्चवाय, तं चिय चारित्ततरुवीअं ॥२॥
A
%
Jain Education Inter
For Private & Personal use only
W
ww.jainelibrary.org