SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ तृतीय जिनलाभ विरचिते आत्म- खरूपं जे अठारस भेआ, पुरिसस्सं तहित्थिआइ ते चेव । गुम्विणी सबालदच्छा, दुन्नि इमे हुँति अन्नेवि ॥ ९२॥ व्याख्या-येऽष्टादश भेदा पुरुषेषु दीक्षाऽनहीं उक्तास्तथा-तेनैव प्रकारेण ते पवाष्टादश भेदाः स्त्रिया अपि प्रकाशे विज्ञेयाः, गुर्विणी सबालबत्सा चेति इमो द्वावन्यावपि भेदौ भवतः। तत्र गुर्विणी-सगर्भा, सबालवत्सा च स्तन्य-दादेशविरति पायिना बालेन सह वर्तमाना। तदेवमेते मर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्या:, दोषा अप्यत्र पूर्ववद्वाच्या॥१२॥ C ॥२५५॥ तथा नपुंसकस्य तु षोडश भेदा आगमे उक्ताः संति, तेषु दश सर्वथा दीक्षाऽनहीं, अतिसंक्लिष्टत्वात्। ते चामीपंडए वाइए कीवे, कुंभी ईसालुए इअ। सउणी तकम्मसेवी य, पक्खियापक्खिए इअ ॥ ९३ ॥ सोगंधिए अ आसत्ते, दश एए नपुंसगा। संकिलठ्ठ त्ति साहणं, पब्वाइउमकप्पिया ॥ ९४ ॥ व्याख्या-पंडको १ बातिकः वलीचः कुंभी। ईालः ५ शकुनिः ६ तत्कर्म सेवी ७ पाक्षिकापाक्षिकः ८ सौगंधिक ९ आमक्तश्च १० एते दश नपुंसकाःसंक्लिष्टचित्ता इति हेतोः साधूनां प्रव्राजयितुमकल्प्या, बतायोग्या इत्यर्थः । संक्लिष्टत्वं चैषां सर्वेषामपि अविशेषात् नगरमहादाहसमानकामाध्यवसाययुक्तत्वेन स्त्रीपुरुषसेवामाश्रित्य विज्ञेयं, उभयसेविनो ह्येते इति । एषां स्वरूपं तु निशीथभाष्यात्प्रवचनसारोद्धाराचावसेयं । ननु पुरुषभेदेध्वपि इहापि च नपुंसकाः प्रोक्तास्तत्र को विशेष इति चेदुच्यते-तत्र पुरुषाकृतीनां ग्रहणं, इह तु नपुंसकाकृतीनामिति विशेषः, एवं स्त्रीष्वपि वाच्यं । अथ षोडशभेदेषु अवशिष्टा ये षट् प्रव्रज्यास्तेि दर्यते Jain Education Inter For Private & Personal use only Pawww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy