SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आत्मप्रबोधग्रन्थे 4% ॥११॥ ROSSSCCU A नाम महामुनिः ॥ तप० ॥ ३ ॥ इत्यादि, न तेषां ब्राह्मणी माता। संस्कारश्च न विद्यते ॥ तपसा ब्राह्मणा जाता-स्तस्माजातिरकारणं ॥ ४ ॥ अन्यत्राप्युक्तं-सत्यं ब्रह्म तपो ब्रह्म । ब्रह्म चेंद्रियनिग्रहः ॥ सर्वभूतदया प्रथमः ब्रह्म । एतद्ब्राह्मणलक्षणं ॥१॥ शूद्रोऽपि शीलसंपन्नो । गुणवान् ब्राह्मणो भवेत । ब्राह्मणोऽपि क्रियाहीनः। प्रकाशे शूद्रापत्यसमो भवेत् ॥ २ ॥ तस्माद्विरतिरेव प्रमाणं, तां विना गुरुत्वेऽपि तार्यतारकत्वायोगात् . यतः-दुन्निवि: सम्यक्त्व विसयासत्ता। दुण्णवि घणधण्ण संगहसमेआ ॥ सीसगुरू समदोसा । तारिज्झइ भणसु को केण ॥१॥ न च स्वरूपं वाच्यं कुटीचरादयः संयता एव निःसंगत्वादिति, तेषामपि सम्यग्जीवानवयोधेन स्नानाद्यारंभत्त्वात् , तस्मात् मा॥११॥ षट्कापालकाः साधव एव गुरव इति स्थितं. ___सथा केवलिना सर्वज्ञेनैव भणितो धर्मः श्रेयान्न त्वपरैः, न च तेऽपि सर्वज्ञा इति वाच्यं, एकमूर्तित्वेऽविरु धर्मभाषणायोगात्. तथाहि विष्णुमते विष्णुमलेयं सृष्टिरुच्यते, शिवमते तु शिवम्लेति. शुद्धिरप्येकत्र जलेन. अपरत्र भस्मना, मोक्षोऽप्येकत्रात्मन्येव लयोपरत्र तु नवगुणोच्छेदः, किं च पश्चादप्युच्छेद्यानसुरान् सजंतस्तेभ्यश्च वरं ददानाः कथं नाम ते सर्वज्ञा भवितुमर्हति, अत एव न तदुक्तो धर्मः प्रमाणमस्मदायुक्तवत्. तस्मात केवलिभणितधर्म एवं श्रेयानिति मम्यगविपर्यस्ता रुचिः श्रद्धानात्मिका व्यवहारसम्यक्त्वमुच्यते; व्यवहारनयमपि प्रमाणमस्ति, तहलेनैव तीर्थप्रवृत्तेरन्यथा तदृच्छेदप्रसंगात् . तदुक्तं-जइजिणमयं पवजह । ता |मा ववहारनिच्छयं मुयह ॥ ववहारनओच्छेहे । तित्थुच्छेओ जओवस्सं ॥१॥इति। तथा पुनः पौद्गलिकापौगलिक 4 % 94%AE%E Jain Education Intern For Private & Personal Use Only Indiww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy