________________
जिनलाभसूरि विरचिते
मास्मप्रबोधग्रन्थे ।। २५२ ॥
Jain Education Interne
स्वामिन्! भवदंतेवासी अतिमुक्तको नाम कुमारश्रमणः कतिभिर्भवग्रहणैः सेत्स्यति ? ।' भगवता भणितं - 'भो आर्याः ! मवंतेवासी अतिमुक्तकसाधुरनेनैव भवग्रहणेन सेत्स्यति, तस्माद्भा आर्याः ! यूयमतिमुक्तककुमारश्रमणं मा हीलयत, मा निंदत, मा गर्हध्वं, माऽवमन्यध्वं किं तु भो देवानुप्रियाः । यूयमेनमखेदेन संगृह्णीत अखेदेनोपगृह्णीत, तथा भक्तपानविनयैरस्य वैयावृत्त्यं कुरुत, यदुतायं मुनिर्भवांतकर एवं चरमशरीर एवेति । ' ततस्ते स्थविरा भगवता वीरस्वामिना एवमुक्ताः संतः प्रभुं वंदित्वा नत्वा भगवद्वाक्यं विनयेनांगीकृत्यातिमुक्तककुमारश्रमणमखेदेन संगृह्णति स्म यावद्वैयावृत्त्यं कुर्बति स्म । ततोऽतिमुक्तकमुनिरपि तत्पापस्थानमालोच्य विविधतपचर्यादिना संयमं सम्यगाराध्य प्रांते अंतकृत्केवलीभूय सिद्धिं जगाम । अयं संबंधोऽतकृद्दशाभगवत्यगाद्यनुसारेणोक्तः । इति बालदीक्षायामतिमुक्तकमुनिवृत्तांतः १ ॥
तथा षष्टेः सप्ततेर्वा वर्षेभ्यः परतो वृद्धोऽभिधीयते, तस्यापि समाधानादि कर्त्तुमशक्यमतो दीक्षानर्हत्वं । यदुक्तं - उच्चासणं समीहह, विषयं न करेंइ गब्बमुब्वहह । वुट्टो न दिक्खियन्धो, जइ जाओ वासुदेवेण ॥ १ ॥ इत्यादि । इदं च वर्षशतायुष्कं प्रति द्रष्टव्यं, अन्यथा तु यस्मिन् काले यदुत्कृष्टमायुस्तद्दशधा विभज्याष्टमनवमदशमभागेषु वर्त्तमानस्य वृद्धस्वमवसेयं २ । तथा स्त्रीपुंसो भयाभिलाषी पुरुषाकृतिः पुरुषो नपुंसकः ३ । तथा यः स्त्रीभिर्निमंत्रितोऽसंवृतां वा स्त्रियं दृष्ट्वा संजातकामाभिलाषः सन् वेदोदयं सोढुं न शक्नोति स पुरुषः क्लीत्रः ४ । एतौ च द्वावपि उत्कटवेदतयाऽकस्मादुड्डाहादिकारित्वाद्दीक्षाऽनहवेय । तथा जडस्त्रिविधो भाषया शरीरेण
For Private & Personal Use Only
तृतीय प्रका देशविर
खरूपं
।। २५२॥
www.jainelibrary.org