________________
. सरि
देशविरवि
॥२४॥
स्वेच्छया सम्यगनुभूय स्वसमानरूपलावण्यादिगुणशालिनीः स्वमनोऽनुगामिनीही राजकन्या:परिणीय ताभिः जिनलाभ- सममद्भूतानि सांसारिककामभोगसुखानि भुक्त्वा पश्चात्प्रव्रज्यां गृहीथाः। ततः कुमार उवाच-'भो अंब! तात!
यद्भवद्भयां द्रव्यादिस्वरूपमुक्तं तद् द्रव्यं खलु अग्निजलचौरराजदायादप्रभृतीनां बहूनां साधारणमध्रुवमशाश्वतं विरचिते आत्म
| पूर्व वा पश्चाद्वाऽवश्यं त्याज्यं भविष्यति, तथा मानुष्यकाः कामभोगा अपि अशुचयोऽशाश्वता वातपित्तकफशुप्रबोधग्रन्थे
क्रशोणिताऽऽश्रया अमनोज्ञा विरूपमूत्रपुरीषपूर्णा दुर्गधोच्छ्वासनिःश्वासा अबुधजननिषेविताः सदा साधुजनस्य ॥२४९॥ गर्हणीया अनंतसंसारबर्द्धनाः कटुकफलविपाकाः संति, अत एतदर्थे कः स्वजीवितं विफलीकुर्यात् । ततो माता
| पितरावित्थं विषयानुलोमैबहुभिर्वचनैस्तं लोभयितुमशक्नुवंती विषयप्रतिलोमैः संयमभयोपदर्शकैर्वचनैरेवमूचPI तुः-'हे पुत्र ! नैग्रंथं प्रवचनं सत्यमनुत्तरं शुद्धं शल्यकर्तनं मुक्तिमार्गरूपं सर्वदुःखनाशकं चास्ति । अत्र स्थिता एव |
जीवाः सिद्ध्यंति परमेतल्लोहमयचणकचर्वणमिवातिदुष्कर, वालुकाकवल इव निरास्वाद, भुजाभ्यां महासमुद्रवहस्तरं, पुनर्यदेतत्प्रवचनं तत्तीक्ष्णं खङ्गादिक्रमितव्यं, तथा रज्ज्वादिनिबद्धं महाशिलादिकं हस्तादिना धारयितव्यं, तथाऽसिधाराभं व्रतमासेवितव्यं । पुनः साधूनामाधाकर्मिकोद्देशिकादि भोक्तुं न कल्पते । त्वं तु हे पुत्र ! सर्वदा सुखसमुदितो न कदापि दुःखसमुदितोऽत एव त्वं शीतोष्णक्षुत्पिपासादंशमशकविविधरोगादिपरीषहोपसर्गान् सोलु न समर्थोऽसि, तस्मादधुना तु भवंतं न प्रव्रज्यायै अनुज्ञातुमिच्छामो वयमिति । ततः कुमारो जगाद-हे अंब! तात! या भवद्भ्यां संयमस्य दुष्करता दर्शिता सा खलु क्लीवानां कातराणां कापुरुषाणामिहलोकपति
ISIPIONSHOBHA
For Private & Personal Use Only
Jain Education inte
ww.jainelibrary.org