________________
तृतीय | प्रकाशे
मरि
+
देशविरति
स्वरूप | ॥२४६॥
अथात्रादौ सर्वविरतिप्रतिपत्तौ पुंस्त्रीनपुंसकानां योग्यायोग्यत्व दर्यतेजिनलाभ
अट्ठारस पुरिसेसु, वीसं इत्थीसु दस नपुंसेसु । पब्वावणा अगरिहा, इय अणला आहिया सुत्ते ॥ ८९ ॥ विरचिते
स्पष्टा, नवरं, अनला-अयोग्या आख्याता:-कथिताः । तत्र दीक्षाऽनहीं अष्टादश पुरुषास्त्वमीमात्म- बाले १ बुढ़े २ नपुंसे ३ य, कीवे ४ जड्डे ५ य वाहिए ६। तेणे७रायावगारी ८ य, उम्मत्ते ९ य असणे १० ॥१०॥ प्रबोधमन्ये
दासे ११ दुढे १२ य मूढे१३ य, अन्नत्ते१४ जुंगिए१५ इय । उच्चठ्ठए१६ य भयए१७, सेहनिप्फेडिया१८ इय ॥२१॥ ॥२४६॥
व्याख्या-जन्मत आरभ्य सप्ताष्टवर्षाणि यावद्वाल उच्यते.स च यस्य तस्य वा पराभवस्थानत्वाचारित्रपरिणामाभावाच न दीक्षाऽर्हः, किंच बालदीक्षणे संयमविराधनादयो दोषाः संभवंति,यस्मात्स बालोऽज्ञानित्वेनायोगोलकतुल्यत्वात् यतो यतः स्पंदते ततस्ततः षड्जीवनिकायवधाय भवति, तथा निर्दया अमी श्रमणा यदेवं बालानपि बलादीक्षाकारागारे प्रक्षिप्य तेषां स्वाधीनतामुच्छिदंतीति लोके निंदा जायते, पुनर्मातृजनोचितायां तत्परिचर्यायां क्रिया माणायां स्वध्यायभंगः स्यादिति । नन्वेवं तर्हि-'छव्वरिसो पव्वइओ, निग्गंथं रोइऊण पाचयण मित्यादौ षड्. वार्षिकस्यातिमुक्तककुमारस्य दीक्षाप्रतिपत्तिः कथं श्रूयते । इति चेदत्रैवं संभाव्यते-तस्य त्रिकालज्ञेन भगवता स्वयं दीक्षितत्वान्न दोष इति । इहातिमुक्तकवृत्तांतस्तु अंतकृद्दशांगाद्यनुसारेणैवहा पोलासपुरे नगरे विजयो नाम राजा । तस्य श्रीनाम्नी पदेवी । तयोश्चातिमुक्तको नाम पुत्रः, स च बहुय
त्नेन वर्द्धमानः क्रमेण षड्वार्षिको जातः । तस्मिन्नवसरे पुरावहिः श्रीवीरस्वामी समवमृतः। ततो गौतमो भग
MORERNECRANAGAR
5- 45a
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org