SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ द्वितीय सरि देशविरी खा ॥२४॥ एकः कश्चिन्मुग्धः पुमान् स्वर्णकारपार्श्व स्वर्णमय कंकणयगल कारितवान् । तदा तेन धर्तन स्वर्णकारेण तं जिनलाभ मुग्धं विज्ञाय तद्वंचनार्थ कंकणयुगले कृते,तत्रैकं कंकणयुगलं स्वर्णमयमितरच पित्तलमाय । ततस्तस्मै स्वर्णमयं कंकविरचिते णयुगलं दत्त्वा विप्रतारणबुद्धया एकांते तेनोक्तं-'अस्मिन् ग्रामे सर्वेऽपि लोका मम द्वेषिणः संति, ते हि मत्कृत आत्म- माभरणं शुद्धमप्यशुद्धं वक्ष्यंति , तस्मात्त्वं पूर्व मम नामागृहीत्वा सर्वेभ्यो लोकेभ्य इदं दर्शयित्वा शुद्धाशुद्धप. प्रबोधनन्धेरीक्षां च कारयित्वाऽऽगच्छ, उज्ज्वलीकृत्य तव हस्तयोः परिधापयामि ।' ततः स मुग्धस्तत्कैनवमजानन् तद्भूषणं तथैव लोकेभ्यो दर्शयित्वा लोकमुखाच्च तस्य शुद्धतां श्रुत्वा पश्चादागत्य स्वर्णकाराय तवृत्तांतं निगद्य तभूषणं दत्तवान् । तदनंतरं तेन स्वर्णकारेण स्वहस्तलाघवात्तत्स्वर्णमय कंकणयुगलं प्रच्छन्नदेशे मुक्त्वा तत्तुल्यवर्णप्रमाणाकारमेवान्यत्पित्तलमयं कंकणयुगलं सद्यः समुज्ज्वलं विधाय तस्य हस्तयोः परिधाप्य प्रोक्तं-'अतः परं मन्नामश्रवणाद्यदि कोऽपि लोक एतत्पित्तलमयं ब्रूयातहि त्वया तद्रुचो न मंतव्य, मद्वचने विश्वासो रक्षणीयः। ततस्तेनापि मुग्धतया तथैव प्रतिपन्नं । ततः स पुमान तदशुद्धमपि भूषणं शुद्धं मन्वानश्चतुष्पथादौ व्रजन लोकै पृष्टो ' ननु एतस्कंकणयुगलं केन स्वर्णकारेण कृतं ?।' तेनोचे-'अमुकस्वर्णकारेण तदा परीक्षकलोकैः सम्यनिरीक्ष्य प्रोक्त'इदं तु पित्तलमयं विद्यते, वंचितस्त्वं तेन धूर्तेन' । ततः स पुमान् तेन व्युद्ग्राहितचित्तत्वादेवं चिंत्तयति स्म'एते सर्वेऽपि लोकास्तस्य द्वेषिणः संति अत इत्थं वदंति, इदं मम भूषणं तु शुद्धस्वर्णमय विद्यते, तस्माद्यथेच्छमेते कथयंतु,अहमेतत्यागंन कुर्वे'इति। तदेवं सत्पुरुषवचोऽनादरणात्तस्य धूर्तस्य वचसि विश्वासकरणाच स पुमानशुद्धव RABA.SARE AGARAN Jain Education Inter For Private & Personal use only R ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy