________________
सरि
प्रकाशे
---
Ne
% A
जिनलाभ-17|समानोऽत्र तीर्थकरादिः सद्गुरुर्धर्मधनदाता, नरभवश्च भांडागारोपमस्तं विना धर्मधनस्याप्राप्तेः, पुनः सूर्यसमा-12
द्वितीय नमायुर्विद्यते, यथा सूर्यास्तगमनादक धनग्रहणे राज्ञ आज्ञामृत, तथा आयुक्षयादक धर्मः कर्त्तव्य इति विरचिते गुर्वाज्ञाऽस्ति । यदुक्तं-जरा जाब न पीडेई, वाही जाव न बढ़ई । जाव न इंदियहाणी, ताव धम्म समायरे ॥१॥ देशविरति
आत्म- इत्यादि, पुनर्यथा स ब्राह्मणो दिवसं बहु मन्वानो निद्रानाटकदर्शनादिप्रमादासक्तः सन् धनाप्राप्त्या पश्चात्तापप्राधान्य परो जातस्तथाऽयं जीवोऽपि स्वायुर्वह मन्वानः पंचेंद्रियविषयामक्तः सन् आयुषः पूर्णीभवनाद्धर्ममकृत्वैव गत्यंतरे ॥२४२॥ ॥२२४॥
गत्वा दुःखातः सन् पश्चात्तापं प्राप्नोति-'अहो! मया प्राग्भवे विषयमग्ने न सत्यामपि सामय्यां श्रीजिनधर्मो नाराधित इति ।' परं पश्चाकिमपि कार्य न सिध्यति, तस्माद्भो भव्याः। प्रथमत एव प्रमादं परित्यज्य सद्धर्मपालने तत्परा भवत, येन भवतां सर्वेष्टसिद्धिः संपद्यते। इति प्रमादोपरि निःस्वब्राह्मणोपनयः । अथेहश्रावकत्वं संप्राप्तुकामैर्भव्यनिहवादिकुदृष्टिवचनेषु विश्वासिभिन भाव्यमिति दयते
जनस्य सत्कांचनकंकणद्वयी-निर्मापकस्योपनयं निशम्य सः।
कुदृष्टिवाक्याश्रयणे पराङ्मुखो, भवेन्न चेद्वंचनमश्नुते ध्रुवं ।। ८७ ॥ व्याख्या-स्वर्णकारपार्श्व सम्यक्स्वर्णमयकटकयुगलस्य कारयितुर्जनस्योपनयं निशम्य सः-श्रावकोचितधर्माभि लाषी भव्यः कुदृष्टीनां यानि वाक्यानि तेषामाश्रयणे पराङ्मुखो भवेत् , तद्वचनेषु विश्वासं न कुर्यादित्यर्थः, चेद्यदि तत्र पराङ्मुखो न भवेत्तर्हि ध्रुव-निश्चितं वंचनं प्राप्नोति, एतावता तत्र विश्वासं कुर्वाणस्तद्वचनव्युग्राहितचित्तः सन् सद्गुरूपदेशमनाहत्यात्मधर्माभ्रष्टो भवतीत्यर्थः । स्वर्णकंकणनिर्मापकनरोपनयस्त्वेवं
-
4%AC-%ी
-
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org