SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ V जिनलाभ द्वितीय विरचिते आत्म प्रबोधनन्ये ॥२३९॥ * AAAAA% A5 एतावता कार्यादिलिंगद्वारेणैव छद्मस्थानामतींद्रियपदार्थज्ञानं भवति । न च धर्मास्तिकायादीनामस्मत्प्रतीतं |किंचित्कार्यादिलिंगं दृश्यते इति । तदभावान्न जानीम एव वयमिति । ततो धर्मास्तिकायाद्यपरिज्ञानमंगीकुर्वाणं PI प्रकाशे मद्दुकं प्रति उपालंभयितुं ते प्रोचुः-'हे मद्दुक ! यद्येतमप्यर्थ न जानासि तर्हि कस्त्वं श्रावकः ? ।' तदैवमुपा- देशविवि लब्धःसन्नसौ मद्दुको यत्तरदृश्यमानत्वेन धर्मास्तिकायाद्यसंभवो निगदितस्तद्विघटनायोवाच-अत्थि णं आउसो! वाउआए वाति ?,हंता अस्थि, तुम्भेणं आउसो! वाउआयस्स वायमाणस्स एवं पासह ?,णो तिणढे समत्थे। अत्थि | ॥२३९॥ णं आउसो! घाणसहगया पोग्गला?, हंता अस्थि, तुम्भे णं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह ?, |णो तिणढे समत्थे। अत्थि णं आउसो! अरणिसहगए अगणिकाए?, हंता अत्थि, तुम्भे णं आउसो! अरणिसहग-1 | यस्स अगणिकायस्स रूवं पासह?, णो ति०, अस्थि णं आउसो! समुहस्स पारगयाई रूवाइं?, हंता अत्थि, तुम्भे णं आउसो! ताई रूवाई पासह?, जो ति०, अत्थि णं आउसो ! देवलोगगयाइं रूवाइं?, हंता अस्थि, तुम्भे णं आउसो! ताई रूवाइं पासह, णो ति०, एवामेव आउसो! अहं वा तुम्भे वा अन्नो वा छउमत्थो जइ जो जन जाणइ न पासइ तं सव्वं न भवति"। किंच () एवं हि भवतां सुबहुर्लोकोऽपि न भविष्यति । इत्थं तानन्ययूथिकान् निरुत्तरीकृत्य ततः स मददुको गुणशीलके चैत्ये श्रीवीरस्वामिपावें गत्वा वंदनादिपूर्वमुचितस्थाने उपविष्टस्तदा स्वामी मदुकं प्रत्युवाच-'हे मद्दुक! त्वं शोभनोऽसि, येन त्वयाऽस्तिकायानजानता अन्ययूथिकानामग्रेन जानीम इत्युक्तं, अन्यथा अजानन्नपि यदि जानीम इत्यभणिष्यस्तर्हि अहंदादीनामाशातनाकारकोऽभविष्यस्त्वमिति ।' 5554 For Private & Personal Use Only |www.iainelibrary.org Jain Education
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy