SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आत्मप्रबोधग्रन्थे ॥९॥ KBPS * * * ३ नुक्तत्वाद् ग्रंथांतरेभ्योऽवसेयं, अथ कतिविधं सम्यक्त्वं भवतीत्याशंक्य तद्भेदाः प्रदश्यते. एगविह ? दुविह २ | तिविहं ३ । चउब्विहं ४ पंचविहं ५ दसविहं १० ॥ सम्म होइ जिणणायगेहिं । इह भणियं शंतनाणीहि ॥१३॥ प्रथमः व्या-एकविधं द्विविधं विविधं चतुर्विध पंचविधं दशविधं च सम्यक्त्वं भवति. इति भणितं अनंतज्ञानर्जिनना. प्रकाशे कैरिति. तत्रैकविधं तु तत्वरुचिरूपं सम्यक्त्वं प्रोक्तं. श्रीजिनोपदिष्टजीवाजीवादिपदार्थेषु सम्यश्रद्धानरूप-13 सम्यक्त्व मित्यर्थः, द्विविधं पुनद्रव्यतो भावतश्च, तब ये विशोधिविशेषेण विशुद्धिकृता मिथ्यात्वपुद्गलास्तद् द्रव्यमय स्वरूपं ॥९ ॥ क्त्वं, यस्तु तदुपष्टभोपजनितो जीवस्य जिनोक्ततत्वरुचिपरिणामस्तद्धावसम्यक्त्वं, यहा परमार्थमजानतो भव्यस्य यज्जिनवचनतत्वश्रद्धानं तद् द्रव्यसम्यक्त्वं, यत्पुनः परमार्थ विजानत एतद्भवति तद्भावसम्यक्त्वं. तथा नैश्चयिकव्यावहारिकभेदतोऽपि द्विविधं सम्यक्त्वं, तत्र ज्ञानदर्शनचारित्ररूपो य आत्मनः शुभपरिणामस्तन्नैश्चयिक, ज्ञानादिपरिणामतोऽभिन्नत्वादात्मा एव वा नैश्चयिकं सम्यक्त्वं. यदुक्तं-आत्मैव दर्शनज्ञानचारित्राण्यथवा यतेः ॥ यत्तदात्मक एवैष । शरीरमधितिष्ठति ॥ १॥ कि, च निश्चयतो हि देवो निप्पन्नस्वरूपः स्वजीव एव, तथा निश्चयेन गुरुरपि तत्वरमणः स्वजीव एव, तथा पुनर्निश्चयतो धर्मः स्वजीवस्यैव ज्ञानादिस्वभावो, न त्वन्यः कोऽप्यस्तीत्येवं यत् श्रद्धानं तन्नश्चयिकं सम्यक्त्वं बोध्यम्, इदमेव च मोक्षस्य कारणमस्ति. यतो जीवस्वरूपपरिज्ञान विना कर्मक्षयरूपो मोक्षो न भवतीति. अथ देवोऽहनेव, गुरुस्तु मद्धर्मोपदेशदानेन | मोक्षमार्गस्य दर्शयिता, धर्मो हि केवलिप्ररूपितो दयामूल एवेत्याद्यर्थस्य नय ७ प्रमाण २ निक्षेप ४ यत् श्रद्धानं. ARA*** वर Jain Education Interes For Private & Personal use only miww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy