SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ जिनलाभमूरि विरचिते आत्म प्रबोधग्रन्थे ॥२३१॥ Jain Education Inter नाशपरस्त्रीगमनेच्छा तत्कलाभिलाषक्रूर परिणामप्राणनाशधन हा निराजदंडाद्यपायकलवृद्ध्यादयो बहवो दोषाः संभवतीत्यतस्तद्वर्जनमेव युक्तमिति मंतव्यं । किंच - मातापित्रोर्भक्तः, कुलशीलसमै विहितवीवाहः । दीनातिथिसाधूनां प्रतिपत्तिकरो यथायोग्यं ॥ ७७ ॥ स्पष्टा, नवरं कुलमुग्रादि, शीलं धर्म आचारस्ताभ्यामुपलक्षणत्वाद् द्रव्यमहत्त्वाभ्यां च समैरात्मतुल्यैः सह विहितववाहः, विवाहबैषम्ये हि नित्यमुद्वेगाद्धर्महानिः स्यादिति । तथा परिहरति जनविरुद्ध, दीर्घ रोषं च मर्मवचनं च । इष्टः शत्रूणामपि परतप्तिविवर्जको भवति ॥ ७८ ॥ इयमपि स्पष्टार्था । नवरं जनस्य- शिष्टलोकस्य विरुद्धं यत्कार्यं तत्परिहरति । तचेदं "सव्वस्स चेव निंदा, विसेसओ तह य गुणसमिद्धा । उजुधम्माणं हसणं, रीढा जणपूयणिजाणं ॥ १ ॥ बहुजणविरुद्धसंगो, देसाइ आयारलंघणं चेव । एमाइयाई इत्थओ, लोगविरुद्वाई नेआई || २ ||" ति । तथा श्रवण पार्श्वस्थादीनामब्रह्मसेवादिदुराचारं दृष्ट्वाऽपि धर्मवैमुख्यं न धार्ये । यदुक्तं - " पासस्थाईण फुडं, अहम्मकम्मं निरिक्खए तहवि । सिढिलो होइ न धम्मे, एसो चित्र वंचिओ त्ति मई ||१|| एसो चिय ति एष एव वराको देवेन वंचितो य एवंविधमधरीकृत कल्पतरुमाहात्म्यम शेष सुखश्रेणिप्रदानसमर्थमपारसंसार सागरोत्तारणयानपात्रमतिपवित्रं चारित्रमवाप्येवं प्रवर्त्तते इति मतिर्यस्य स तथा भवेदित्यर्थः, तथा कस्यचित्साधोश्चेत्क्वापि स्खलितं पश्यति तर्हि तत्र निःस्नेहतां न भजेत्, किंत्वेकांते तस्मै मातापितराविव सुशिक्षां दद्यात् । यदुक्तं For Private & Personal Use Only द्वितीय प्रकाशे देवविरति स्वरूपं ॥२३१॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy