SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ जिनलाभ सरि विरचिते आत्मप्रबोधग्रन्थे ॥२३०॥ नानाACIRCR-90 एवमन्वयव्यतिरेकाभ्याममुं दृष्टांतं निशम्य विवेकिभिर्निशाऽशनपरिहारे उद्यतैर्भाव्यं । इत्युक्तं सप्रसंग श्राद्धप्रतिमाखरूपं ॥ अथ श्रावकस्य निवासयोग्यं यत् स्थानं तत्स्वरूपं दर्यते द्वितीय ___ न चैत्यसार्मिकसाधुयोगो, यत्रास्ति तद्ग्रामपुरादिकेषु । देवविरति यतेष्वपि प्राज्यगुणैः परैश्च, कदापि न श्राद्धजना वसंति ॥ ७५॥ व्याख्या-परैरन्यैः प्राज्यबहुभिर्मुणः सौराज्यप्राज्यजलेधनधनार्जनस्वजनदुर्गादिभिर्युतेष्वपि तेषु ग्रामनग-181 ॥२३०॥ रादिषु श्राद्धजनाः कदापि न वसंति । कुत्रेत्याह-यत्र ग्रामादिषु चैत्यसाधर्मिकसाधूनां योगो नास्ति । तत्र चैत्यंजिनमंदिरं, सार्मिका:-समानधर्माराधका गृहस्थाः, साधवः-शुद्धधर्मोपदेष्टारो गुरवः, एतेषां योगो यत्र भवेत्त त्रैव श्रावका वसंतीत्यर्थः । यदुक्तं-"बहुगुणआइण्णे वि हु, नगरे गामे च तत्थ न वसेइ । जत्थ न विजइ चेइय, | साहम्मी साधुसामग्गी ॥ १ ॥ अथ नगरादौ वसतां श्राद्धानां यत्पातिवेश्मिकता त्याज्या तत्स्वरूपं दर्यते पाखंडिपारदारिक-नटनिर्दयशत्रुधूर्त्तपिशुनानां । चौरादीनां च गृहा-भ्यर्णे न वसंति सुश्राद्धाः ॥ ७६ ॥ व्याख्या-नगरादौ वसंतः सुश्रावकाः पाखंडिप्रभृतीनां गृहाभ्यणे-गृहसमीपे न वसंति-न निवासं कुर्वति । तत्र पाखंडिन:-कुलिंगिनः, पारदारिका:-कुशीलाः, नटा-वंशवरत्रादिभिः खेलकाः, निर्दया-जीवहिंसाकारकाः व्याधधीवरादयः, शत्रवो-वैरिणः, धृर्त्ता-बंचकाः, पिशुना:-परच्छिद्रान्वेषिणः, चौराश्चौर्यक्रियया परद्रव्यापहा. रिणः, आदिशब्दादमर्षणकारुडतकारविदूषकादयो बोध्याः। एषां हि पाचे वसतां श्राद्धानां क्रमेण सम्यक्त्व DAAAAx Jain Education Inter! For Private & Personal use only Niww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy