SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ जिनलाभ परि विरचिते बारम द्वितीय प्रकाशे देशविरवि स्वरूप ॥२२९॥ 3cU ॥२२९॥ यावद् गृहे स्थितः, परं तदा रोमरोमपतच्छिद्रं तं मृतमिव मत्वा त्वां द्रष्टुं गृहानिर्गत्य बहुमार्गमतिक्रम्य पुण्ययो गादद्यहागतस्त्वां च दृष्टवान् । हंसस्य तु विषभक्षणदिनादद्य पूर्णो मासो जातोऽस्ति, अतः सो ऽधुना मृतोऽस्ति | यद्वा मरिष्यति । एतत् पितृवचः श्रुत्वा केशवोऽतीव दुःखितः सन् एवं दध्यो-' इतो मत्पुरात्तत्पुरं योजनानां शतं भवेत्, अतो जीवहांधवस्य मुखं द्रष्टुमचैव तत्र कथं यामि ?'। अथ यावदेवं ध्यायति तावत्स केशव आत्मानं पित्रादिपरिच्छदेन च सहितं हंसस्य पार्श्ववर्तिनं ददर्श । तत्र च कुथितशरीरस्यातिदुर्गधप्रादुर्भावात्सर्वैः परिजनैर्मुक्तं रोदनोच्छ्ननेत्रया एकया जनन्या च युक्तं नरकातिभिरिव पीडितमामन्नमृत्यु भूमौ निक्षिप्तं स्वभ्रातरं दृष्ट्वा तव्यथाव्यथितोऽपि सन् कथं मे सद्योऽत्रागमनं जातमिति ध्यायन स वह्निदेवं दृष्टवान् । तदा देवः प्राह-'भो मित्र! अहमवधिज्ञानात्तव व्यथां ज्ञात्वा स्वस्य वरं सत्यं कर्तुं शीघ्रमागत्य त्वन्मनोरथमपूरयमिति । एवमुत्तबा स देवोऽदृश्यो बभूव । ततो हृष्टेन केशवेन स्वकरस्पृष्टवारिणा हंसः सिक्तः सन् सद्यो रोगनिर्मुक्तो भूत्वोत्थितः। तदा तं पूर्वस्मादपि रूपान्महारूपवंतं जातं विलोक्य सर्वेऽपि बंधुजना महानंदं प्राप्ताः, तत्स्वरूपदर्शनाचातिविस्मिताः संतः केशवस्यातीव गुणप्रशंसां चक्रुः, पुनस्तदैवं केशवस्य महाप्रभावं विज्ञाय बहुभिर्लोकः स्वरोगविघातार्थ तत्पादोदकं सेव्यते स्म | तथा प्रत्यक्ष धर्मप्रभाव विलोक्य स्वजनपरिजनादिभिर्बहुभिर्भव्यनिशाभोजनत्यागादिव्रतानि गृहीतानि । ततः स केशवभूपतिः पश्चात्तत्र गत्वा चिरकालं साकेतपत्तने राज्यं भुक्त्वा बहन् लोकान् धर्ममार्गमानीय स्वयं श्राद्धधर्म प्रपाल्य प्रांते सद्गतिभाग्बभूव । इति रात्रिभोजनत्यागे केशववृत्तांतः। HARAS9469COM Jain Education Inte For Private & Personal use only Plww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy