________________
धर्मज्ञं मन्यमानेन सर्वेणापि कुटुंबेन महाकंदश्चके । ततस्तच्छ्रवणाच्च बहवो लोका मिलितास्तेष्वेको विषवैद्योऽपि जिनलाभ
| द्वितीय सरि समागतः, तदा तं प्रति सर्यकुटुंबेन पृष्ट-'किमयं विषप्रयोगः साध्योऽसाध्यो वा ?' तेनोक्तं-' शास्त्रे तिथिवाग्न-18
प्रकाशे विरचिते क्षत्राद्याश्रित्य मर्पदष्टस्य साध्यासाध्यविचारः प्रोक्तोऽस्ति । तथाहि-तिथयः पंचमी षष्टय-ष्ठमी नवमिका तथा।
देशविरवि आत्म- | चतुर्दश्यप्यमावास्या-हिना दष्टस्य मृत्युदा ॥ १॥ शेषास्तु नैवमित्यर्थः । दष्टस्य मृतये वारा, भानुभौमशनैश्चराः। प्रबोधान्ये
प्रातःसंध्यास्तमंध्या च, संक्रांतिसमयस्तथा ॥ २ ॥ भरणी कृत्तिकाऽश्लेषा, विशाखा मूलमश्विनी । रोहिण्याा | ॥२२८॥ ॥२२८॥
मघा पूर्वा-त्रयं दष्टस्य मृत्यवे ॥ २॥ वारि सवंतश्चत्वारो, दंशा यदि सशोणिताः । वीक्ष्यते यस्य दष्टस्य, स प्रयाति भवांतरं ॥ ४ ॥ रक्तवान् दंश एको वा, छिद्री काकपदाकृतिः । शुकः श्यामस्त्रिरेखो वा, दष्टे स्पष्टयति || व्ययं ॥५॥ सावर्तः सर्वतः शोफ-वृत्तः संकुचिताननः । दशः शंसति दष्टस्य, विनष्टमिह जीवितं ॥ ६ ॥ केशांते मस्तके भाले, भ्रमध्ये नयने श्रुतौ । नासाग्र ओष्ठे चिबुके, कंठे स्कंधे हृदि स्तने ॥७॥ कक्षायां नाभिपद्मेच, लिंगे संधौ गुदे तथा । पाणिपादतले दष्टः, स्पृष्टोऽसौ यमजिह्वया ॥ ८॥ इति ।
परमयं तु सर्पण दष्टो नास्ति, किं त्वस्योदरे तद्गरलप्रवेशो जातोऽस्ति, अतः किमत्र साध्यामाध्यविचारणया। ततो मया पुनः पृष्ट-'केनाप्युपायेनायं जीवति । तदा स मातृकाहानं कृत्वा जगाद-'भवतामत्रोपा. Pयकरणक्लेशेनालं, यतोऽस्य सर्पस्य विषव्याप्त्याऽसौ बालः शटत्त्रुटगलत्कायः सन् एकं मासमेव जीविष्यतीति। 8| ततोऽहं तद्वचसा निराशः सन् लोकान् विसृज्य त्वद्भातरं शय्यायां शाययित्वा तत्स्वरूपं ज्ञातुं पंच दिनानि
Jain Education Inter
For Private & Personal use only
HOTwww.jainelibrary.org