SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ मूरि स्वरूप स्वामिन् ! अहं जरसा व्याप्तोऽस्मि, अतो यदि व्रतं गृहामि तद्बरं, परं स्वयमपुत्रः सन् 'राज्यं कुत्र न्यस्यामि ?' जिनलाभ द्वितीय इति चिंतां कुर्वन् रात्रौ सुप्तोऽभूवं, तदा निशांते केनचिद्दिव्येन पुंसा मम स्वप्ने एवमुक्तं 'यः प्रातःकाले देशांतरा- प्रकाशे विरचिते देत्य तव गुरोः पुरस्तिष्ठति तस्मिन् सत्पुरुष स्वराज्यं विन्यस्य त्वया निजमनोरथः पूरणीय' इति, ततोऽहं सद्यो गत- देशविरवि आत्म- निद्रः सन् प्रातःकृत्यानि कृत्वेहागतोऽस्मि, दृष्टश्च मयाऽयं सत्पुरुषः । तदा गुरुणा ज्ञानबलेन केशवस्य सर्वोऽपि प्रबोधग्रन्थे रात्रिभोजनत्यागवृत्तांतो नृपाग्रे गदितः, ततो राज्ञा पृष्टं-'स्वामिन्मम स्वप्ने केन देवेनायं ज्ञापितः ? '। गुरुणोक्तं ॥२२॥ ॥२२७॥ अस्य परीक्षाकारिणा वह्निनाम्ना देवेनेति । ततो राजा गुरुं नत्वा केशवेन सह पुरं प्रविश्य स्वराज्ये केशवम भिषिच्य स्वयं गुरुपाचे व्रतं जग्राह । तदा केशवस्तत्र प्रत्यहं चैत्यपूजां कुर्वन् दुःस्थितादिभ्यो दानं प्रयच्छन् स्वप्रतापेन सीमालभूपालाक्रमणं कुर्वन् न्यायमर्गमनुसरन् सुखेन प्रजां पालयति स्म। एकदा स गवाक्षस्थः पितुर्दर्शनेच्छां कृतवान् । तावता च मार्गे श्रांत भूमौ यांतं स्वपितरं ददर्श । त ४ केशवस्तमुपलक्ष्य सद्यः सौधादुत्तीर्य बहूजनैरनुगतः सन् तत्र गत्वा पितुः पादयोरपतत्-'हे पितस्ताद्रकसमृ4 द्धिमान् अधुना रंकोपमः कथमिति' पृष्टवांश्च । तदा यशोधनः पुत्रस्य राज्यप्राप्त्यानंदितोऽपि सन् दुःखाणि मुंचन् गृहवार्ता जगाद-'हे पुत्र ! त्वयि गते सति मया हंसो भोक्तु निवेषितस्तदा सोऽकस्मात्संजातभ्रमिः सन् अर्द्धभोजनं मुक्त्वा भूमौ पपात, ततः किमेतदिति चिंतयंत्या तन्मात्रा दूरादीपमानीय यावद् दृष्टिः प्रसारिता तावडोज्याने गरलं दृष्टं, तदुपरिप्रदेशे च तुलापट्टे लग्नः सो दृष्टः तदा साक्षात्तादृशं रात्रिभोजनफल दृष्ट्रा त्वां 4+ ACE Jain Education Intema For Private & Personal use only T ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy