________________
C
जिनलाभ
ॐ
विरचिते
आत्म
प्रबोधनन्ये ॥२३२॥
ATEG45
"साहुस्स कहवि खलिअं, दळूण न होइ तत्थ निन्नेहो । पुण एगंते अम्मा-पिओ व्व से चोअणं देह ॥१॥" एतेन । श्रावकः साधूनां मातापितृप्रायो भवेदिति सूचितं । यत्स्थानांगसूत्रं-"चत्तारि समणोवासया पण्णत्ता,तं जहा
द्वितीय | अम्मापिउसमाणे १ भाउसमाणे २ मित्तसमाणे ३ सक्किसमाणे ४"। एतत्स्वरूपज्ञापिकाश्चता गाथा:-"चिंतह
प्रकाशे
देशविरति मुणिकज्जाई, न दिनलिओवि होइ निन्नेहो । पगंतवच्छलो मुणि-जणस्स जणणीसमो सट्टो ॥ २॥ हिअए स. सिणेहो चिअ, मुणीण मंदादरो विणयकजे । भाउसमो साहुण, पराभवे होइ सुमहावो ॥ २॥ मित्तसमाणो ॥२३२॥ माणाई, रूसह अपुच्छिओ कजे । मन्नतो अप्पाणं, मुणीण सयणाओ अन्भहि॥३॥थद्धो छिहप्पेही, पमायग्वलिभाणि निच्चमुच्चरइ । सट्टो सक्किकप्पो, साहुजणं तणसम गण ॥४॥" इति । अथ श्राद्धस्य अहोरात्रकृत्यानि लेशतो दर्यते
प्रबुध्य दोषाऽष्टमभागमात्रे, स्मृत्योज्ज्वला पंचनमस्कृति च ।
___ अव्याप्तोऽन्यत्र विशुद्धचेता, धर्मार्थिकां जागरिकां स कुर्यात् ॥ ७९ ॥ व्याख्या-दोषाया-रात्रेरष्टमे भागमात्रे चतुर्घटिकामाने काले प्रबुध्य-निद्रां विहाय शयनादुत्थानसमये एव च उज्ज्वला पंचनमस्कृति-पंचपरमेष्ठिनमस्कारं स्मृत्वा स श्रावकोऽन्यत्र-कार्यांतरेऽव्यापृतस्तत्क्षणं सुप्तोत्थितत्वादद्यापि गृहव्यापारेऽलग्नः, अत एव विशुद्धचेता-अकलुषितचित्तः सन् धर्मजागरिकां कुर्यात् ।
कथमित्याशंक्य तत्प्रकासे दश्यते
Jain Education Intema
For Private & Personal use only
w.jainelibrary.org