SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ S द्वितीय जिनलाम- विरचिते परि ॥२२५॥ अन्यथाऽनेन मुद्रेण त्वामपि यमगृहातिथि कुर्वे' इति। तदा केशवो हसन् जगाद-'भो यक्ष! नैवायं मदगुरुरस्ति अतो नाहमेतद्वचसा स्वनियमभंगं कुर्वे । किंच यदि त्वं मृतान् जीवयसि तर्हि त्वयाऽमीषां स्वभक्तानां पूर्वजाः कथं न जीविताः, तथा राज्यदानसामर्थ्य बिभ्रता त्वयाऽमी भक्तजनाः कथं न राज्यभृतः कृताः, पुनस्त्वं मम देशविरति वारंवारं मृत्युभयं किं दर्शयसि!, यतः सति आयुर्वले न कोऽपि मां मारयितुं समर्थोऽस्ति । ततः स यक्ष एवं तद्वाणीं निशम्य हृष्टः सन् केशवं प्रति समालिंग्येत्यं जगाद-' अहो मित्र ! धियां पात्र!, न स्यादेष गुरुस्तव । | ॥२२॥ मृता मया न जीव्यंते, नैव राज्यं च दीयते ॥ १॥' अथ यक्षेणैवमुक्ते सति प्राग्मुनिरूपेण भूमौ निपतितो यक्षकिंकरः सहासं तत उत्थाय मुनिरूपं च परित्यज्याकाशं ययौ । ततोऽनया विचित्रमायया विस्मयमापन्नं केशवं प्रति यक्ष उवाच-'भो मित्र ! त्वं सप्तोपवासैः खिन्नोऽसि, पुनर्वहुतराध्वविहारतः क्लिन्नोऽसि, अतो रात्राविह विश्राम गृहीत्वा प्रातःकाले एभिः सह पारणं कुरु'। इत्युक्त्वा स तस्मै स्वशक्तिनिर्मितां शय्यामदर्शयत् । तदा 5 तत्र शय्यायां सुप्तः सन् केशवोऽपि यक्षाज्ञया यात्रागतजनैः संवाहितचरणः सन् सद्यो निद्रामवाप । ततो घटिकाचतुष्टयानंतरं स यक्षो निद्राभिव्याप्तलोचनं केशवं प्रति जगाद-'भो मित्र! रात्रिर्गता, प्रभातो जातोऽस्ति, अथ निद्रा निवार्यतां तदा केशवो निद्रां विहाय लोकं दिनोज्ज्वलं वीक्ष्य आकाशंच सूर्यमंडितं विलोक्य चिंतयति स्म-'अहं निशायाः पश्चिमप्रहरे सुप्तोऽपि सन् ब्राह्मे एव मुहर्ते सर्वदा स्वयमेव जागर्मि, अद्य स्वर्द्धनिशासमये (सुप्तः) प्रहरार्द्धमात्रेऽपि दिवसे स्वयं न जागृतस्तत्र किं कारणं?,तथाऽद्य दिवसेपि मे चक्षुषी निद्राव्याते कथं BCCANCY Jain Education tema For Private & Personal use only ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy