SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ द्वितीय का॥२१॥ प्रबोपन्यजनं न देयमिति | रात्रिभोजनस्य त्यागः कृतोऽस्ति, अतोऽधुनैव किमपि भोज्यं देहि । तदा गर्भगृहस्थितेन यशोधनेनेदं तयोर्वचनं है। जिनलाभ-P श्रुत्वा सक्रोधं चिंतितं-'केनापि धूर्तेनैतो मत्सुतो निश्चितं विप्रतारितौ दृश्येते, अन्यथा कुलक्रमायातं रात्रिभोजनं विरचिते 12 कथं त्यजेता ?, ततोऽहमेतौ द्विवैर्दिनैर्बुभुक्षातौं कृत्वा रात्रिभोजनत्यागकदाग्रहं यदि त्याजयामि तदा वर' मिति, देशविरति बात्मदि विचिंत्य स तदैव स्थालग्रहणार्थ गर्भगृहमागतां रंभां प्रति प्रच्छन्नमुक्तवान्-' त्वया मदाज्ञां विना सुताभ्यां भो-11 स्वरूपं जनं न देयमिति । ततो भर्तुराज्ञावशात् रंभा पश्चादागत्य तो प्रत्येवमवदत्-भोः पुत्रौ ! सांप्रतं पक्कान्नादिवस्तु । ॥२२१॥ | न विद्यतेऽतो रात्रौ पित्रा सहैव युवाभ्यां भोजनं कार्य, यतः कुलीनाः पुत्रास्त एव ये किल पितृमार्गानुगामिनः स्युरिति । तदा तो ईषद् हसित्वा प्रोचतुः-' हे मातः! सुपुत्रैः पितुः सन्मार्गः सेव्यते, परं कूपे पततः पितुः किमनुगमनं क्रियते?'। इति पुत्रवचः श्रुत्वा तयोक्तं-'यद्भवभ्यां रोचते तत्कुरुतं, परं सांप्रतं युवयोभोजनं न मिलिष्यतीति। ततस्तो मौनं कृत्वा बहिर्जग्मतुः । तदा म श्रेष्ठी मिथ्याष्टित्वात् तत्पुत्रवचसाऽतिक्रुद्धः सन् रंभां प्रत्यत्यर्थमित्थमुवाच- त्वया रजन्यामेवाभ्यां भोजनं देयं, परं दिवसे तु सर्वथा न देयमिति'। ततो रात्रौ गृहमा गतो तो जनन्याऽभ्यर्थितावपि धैर्यवत्तया तदानीं भोजनं न चक्रतुः । द्वितीयदिवसे तु तेन महाशठेन श्रेष्ठिना तौ सरलचित्तौ पुत्रौ तादृशे महति क्रयविक्रयव्यापारे नियुक्ती, यं कुर्वतोस्तयोः सर्वोऽपि दिवसः पूर्णो जातः, परं स व्यापारो न निष्ठां प्राप्तः, ततो द्वितीयेऽप्यहि निशि गृहमागतो तावभुत्तवैव शयनं चक्रतुः । इत्थं पित्रा व्यापार कार्यमाणो तो भोजने विनैव पंचरात्रीनीतवंतो। षष्ठे दिवसे च निशारंभसमये तो गृहमानीय कुटिल CHANNEL CHECENCE Jain Education inte For Private & Personal use only ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy