SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ चिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥२२० ॥ Jain Education Inter कुंडिनपुरे नगरे यशोधनो नाम मिथ्यात्वमोहितमतिर्वणिग्वसति स्म । तस्य रंभानामभार्यायाः कुक्षिसंभवौ हंसकेशवनामानौ द्वौ पुत्रावभूतां । तौ चैकदा यौवनावस्थायां क्रीडार्थं वनं गतौ तत्र च धर्मघोषनामानं मुनिं दृष्ट्वा संप्राप्तविबेकौ तौ द्वावपि गुरुं नत्वाऽग्रे उपविष्टौ । गुरुणा च धर्मोपदेशो दत्तस्तत्र रात्रिभोजनस्यैहिकाः पारत्रिकाश्च बहवो दोषा दर्शिताः । तथाहि - ' रजन्यां क्रीडार्थ स्वेच्छया भूतले भ्रमतो रजनीचरदेवा रात्रिभोजनं कुर्वतां जनानां सथइछलनं कुर्वति, तथा भोज्यान्नादौ कीटिकात्समायांति तर्हि भक्षकस्य बुद्धिनाशः स्यात्, मक्षिका चेत्समायाति तदा वमनं जायते, यूका स्वागता सती जलोदरं कुर्यात्, कौलिकश्च कुष्ठरोगमुत्पादयति, वालस्तु गले विलग्नः सन् स्वरभंग करोति, कंटकः काष्ठखंडश्च गलव्यथां वितनोति, पुनर्व्यजनादिमध्ये वृश्चिकश्वेत्समायाति, तथोपरिष्टात्सर्पस्य गरलं चेत्पतति तर्हि मरणांतकष्टमुत्पद्यते । तथा भाजनधावनादिषु बहूनां लघुजीवानां हिंसा जायते, इत्यादय ऐहिका दोषाः, पारत्रिकास्तु नरकनिपाताद्या बहवो दोषाः संति । अतो बहुदोषदुष्टं रात्रिभोजनं मत्वा संसार भीरुभिस्तत्परित्यागे उद्यमो विधेय इति । एवं गुरुवचः श्रवणात्संप्राप्तबोधौ तौ द्वावपि भ्रातरौ गुरुं साक्षीकृत्य प्रमोदाद्रात्रिभोजनत्यागं चक्रतुः । ततो गुरुं नत्वा स्वगृहमागत्य मध्याह्ने भोजनं कृत्वा तावापणादिषु वाणिज्यादिकार्यं विधाय घटिकाद्वयमिते दिवसेऽवशेषे सति पुनर्गृहमागत्य मातुः समीपं वैकालिकमयाचतां तदा मात्रा भणितं ' हे वत्सौ ! सांप्रतं भोज्यं किमपि नास्ति, रात्रौ तद्भविष्यति, अतो घटिकाचतुष्टयं यावत्प्रतीक्षेतां । एतन्मातृवचः श्रुत्वा तावूचतुः - 'हे मातर्भवदुक्तं तत्सत्यं, परमावाभ्यां तु For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूपं ॥२२०॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy