SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशे देशविरवि चतुर्विंशतिकोटिसौवर्णिकानि अष्ट गोकुलानि च रक्षितानि । तथा रेवत्यादित्रयोदशभार्याभिविनाऽपरस्त्रीभिः जिनलाभसरि सह मैथुन विधिः परित्यक्तः । ततः स महाशतकः सुखेन श्राद्धधर्म पालयन् विचरति स्म । अथैकदा तस्या रेवत्या, विरचिते मनसि अयं विकल्पः समुत्पन्नः ‘अहमेतासां द्वादशसपत्नीनां व्याघातेन भर्चा सह न सम्यग्भोगान् भोक्तुं आत्म- शक्नोमि, तस्मादेता द्वादशापि सपत्नीः केनापि प्रयोगेण चेन्मारयामि, तर्हि भर्ना सहकाकिनी एक प्रबोधग्रन्थे ४ भोगान् भुनज्मि, तथैतासां द्रव्यादेरप्यहं स्वामिनी भवामी'ति । ततस्तया पापिन्याऽन्यदा केनचिच्छलेन तासां 12000 1 मध्यात् षट् सपत्न्यः शस्त्रप्रयोगेण हताः, षट् पुनर्विषप्रयोगेण हताः, तासां द्रव्यादेश्व स्वयं स्वामिनी बभूव । ततो निर्विघ्नतया भर्ना सह भोगान् भुंजाना सा रेवती मांसलोलुपा सती प्रत्यहं विविधानि मांसानि मदिरां चास्वादयंती तस्थौ । अथैकदा नगर्याममारीघोषणा प्रवर्तिताऽऽसीत् , तदा सा रेवती स्वपितृगृहमनुप्यान समाइय प्रोवाच-'भो देवानुप्रियाः ! यूयं मदीयगोकुलेभ्यः प्रत्यहं द्वौ द्वौ गोवत्सौ हत्वाऽत्रानयत'। ततस्तैरपि तद्वचसा है तथैव कृतं । तदा सा रेवती तन्मांस भक्षयंती सुरां च पिवंती विचरति स्म । ततः स महाशतकश्रावकश्चतुर्दशवर्षातिक्रमे तथैव पुत्रं कुटुंबे स्थापयित्वा पोषधशालायां धर्मध्यानं कुर्वन् अवस्थितः। तदा सा रेवती मत्ता विकीवर्णकेशा उत्तरीयवस्त्रं मस्तकादुत्तारयंती च सती पोषधशालायामागत्य भर्तारं प्रति मोहोन्मादजनकानि शृंगा. रवाक्यानि हावभावांश्चोपदर्शयंती एवमुवाच-'हंहो महाशतकश्रावक ! धर्मस्वर्गमोक्षादिवांछक ! किं ते धर्माः दिभिर्भविष्यति ? येन त्वं मया साधं भोगान् भुंजानो न विचरसि । एवं तयोक्तोऽपि स श्रावकस्तस्या वचनं SEARSHNESAMAY 404964 Jain Education IntAXI For Private & Personal Use Only "www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy