SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ सरि तेनोचे-'श्रीवीरस्वामी मां प्रति अर्थहेतुप्रमुखैर्यत्र यत्र गृह्णाति तत्र तत्र निरुत्तरीकरोति, तेन कारणेनाहमसर्थस्तैः जिनलाभ | द्वितीय सह विवादं कर्तुमिति'। ततः स श्रावकस्तं प्रत्येवमुवाच-'भो देवानुप्रिय ! यतस्त्वं मम धर्माचार्यस्येत्थं सद्भू प्रकारे विरचिते तभावगुणोत्कीर्तनं करोषि तदर्थमहं तुभ्यं पीठफलकादिभिरुपनिमंत्रयामि, न तु धर्म इति विचिंत्य । तस्माद्गच्छ | देशविरवि आत्म त्वं मम कुंभकारापणेषु यथेच्छं पीठादिकं गृहीत्वा विचर'। ततः स गोशालस्तद्वचनात्तत्र पीठादिकं गृहीत्वाऽव- स्वरूपं प्रबोधन्धे स्थितः। परं यदा सद्दालपुत्रं केनापि प्रकारेण जिनप्रवचनाच्चालयितुं न शक्नोति स्म तदा स्वयमेव खिन्नः सन् ॥२१॥ ॥२१॥18 पोलासपुरात्प्रतिनिष्क्रम्यान्यत्र जगाम । ततः स सद्दालपुत्रः सम्यग् धर्म पालयन् चतुर्दशवर्षातिक्रमे आनंदादि.18 वत् पोषधशालायां तस्थौ । तत्र चुलनीपितुरिव तस्याप्युपसर्गा जाताः, नवरं चतुर्थवारमग्निमित्राभाया हननमाश्रित्य देवेन वचनान्युक्तानि, ततस्तेन ग्रहीतुमारब्धे देवे चोत्पतिते कोलाहलकरणानंतरं अग्निमित्रा भार्याऽऽ|गता, शेषं तथैव । प्रांतेऽरुप विमाने उत्पन्नो महाविदेहे च सेत्स्यति । इति सद्दालपुत्रसंबंधः ॥ ७॥ अथाष्टमसंबंधो यथा-राजगृहनगर्यां महाशतकनामा गाथापतिर्वसति स्म । तस्य स्वनिश्रया चतुर्विंशतिको| टिसौवर्णिकानि द्रव्यमासीत् । तत्राष्टाष्टहिरण्यकोटयः प्राग्वन्निधानादिषु प्रयुक्ता आसन् । तथा पूर्वोक्तप्रमाणान्येवाष्ट गोकुलान्यभवन् । पुनस्तस्य रेवतीप्रमुखाः त्रयोदश भार्या बभूवुः। तत्र रेवत्याः पुनः स्वपितृगृहसंबंधीनि अष्टकोटिसौवर्णिकानि अष्ट गोकुलानि चाभूवन् । शेषद्वादशस्त्रीणां च पितृगृहसंबंधि एकैका हिरण्यकोटिरेकै च गोकुलमभवत् । अथैकदा तेनापि श्रीवीरस्वामिपाचे आनंदवद् द्वादश व्रतानि गृहीतानि । नवरं स्वनिश्रया SSS KAHALAURETCH % e Jain Education Interne For Private & Personal use only Paw.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy