________________
क्षपपन्नुदीर्ण च मिथ्यात्वं वेदयन्ननुदीर्णस्य तु तस्योपशमलक्षणमन्तर्मुहर्तकालमानमन्तरकरणं प्रविशति. तस्य | आत्म- चायं विधिर्यदुक्तं-अन्तरकरणस्थितेमध्याइलिकं गृहीत्वा प्रथमस्थितौ प्रक्षिपति एवं च प्रतिसमयं तावत्पक्षिः। प्रथमः प्रबोधग्रन्थे पति यायदन्तरकरणदलिकं सकलमपि क्षीयते, अन्तर्मुहर्तनचकालेन सकलदलिकक्षयः, ततस्तस्मिन्ननिवृत्तिकरणे
प्रकाशे
सम्यक्त्व अवसिते उदीर्णे च मिथ्यात्वे अनुभवतः क्षीणे अनुदीर्णे च, परिणामविशुद्धिविशेषेण निरुद्धोदये सति ऊपर
स्वरूपं देशकल्पं मिथ्यात्वविवरमासाद्य संग्रामे सुभटेन्द्रो वैरिजयादत्यन्ताहादमिव परमानन्दमयमपौगलिकमौपशमिकं
॥७॥ सम्यक्त्वमधिगच्छति. तदा च ग्रीष्मतप्तस्य गोशीर्षचन्दनरसेनेव तेन सम्यक्त्वेन तस्यात्मनि अत्यद्भुतशैत
ल्यं प्रादुर्भवति, ततस्तत्र स्थितः सन् सत्तायां वर्तमानं मिथ्यात्वं विशोध्य पुञ्जत्रयरूपेणावश्यं व्यवस्थापयति. । यथा हि कश्चिन्मदनकौद्रवानौषधविशेषेण शोधयति, ते च शोध्यमानाः केचिच्छुध्यन्ति केचिदर्धशुद्धा एव ||
भवन्ति, केचित्तेष्वपि सर्वथैव न शुद्धयन्ति, एवं जीवोऽप्यध्यवसायविशेषतो जिनवचनरुचिप्रतिबन्धकदुष्टरसो४ च्छेदकरणेन मिथ्यात्वं शोधयति, तदपि शोध्यमानं शुद्धमर्धशुद्धमशुद्धं च त्रिधा जायते, तत्स्थापना यथा-०००11 तत्र शुद्धः पुंजः सर्वज्ञधर्मे सम्यक प्रतिपत्त्यप्रतिबंधकत्वात्सम्यक् पुंजःउच्यते, द्वितीयस्तु अर्द्धशुद्ध इति मिश्रपुंजी उच्यते. तदुदये तु जिनधर्मे औदासिन्यमेव भवति. अशुद्धस्तु अहंदादिषु मिथ्याप्रतिपत्तिजनकत्वान्मिथ्यात्वपुं
जोऽभिधीयते. तदेवमंतरकरणेन अंतर्मुहर्त्तकालमौपशमिकसम्यक्त्वेऽनुभूते. तदनंतरं नियमादसौ शुद्धपुंजोदये दक्षायोपशमिकसम्यग्दृष्टिः १अर्द्धशुद्धपुंजोदये मिश्रः २ अशुद्धपुंजोदये सास्वादनस्पर्शनपूर्वकं मिध्यादृष्टिर्भवति३ ।।
ARC%%%AA%
__JainEducation intel
For Private & Personal use only
towww.jainelibrary.org