SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ % C - प्रकाशे Bाणामविशेषरूपेण प्रभूतं कर्म निर्जरयन्नल्पं च बध्नन् संज्ञित्वमासाद्यायुर्वर्जसप्तकर्माणि पल्योपमासंख्येयभागआत्मन्यूनैकसागरोपमकोटीस्थितिकानि करोति. अत्रान्तरे जन्तोर्दुष्कर्मजनितो धनरागद्वेषपरिणामः कर्कशनिबिडचि-14 प्रथमः प्रबोधग्रन्थे | रमरूढगुपिलवक्रग्रन्थिवदुर्भेदो अभिन्नपूर्वो ग्रन्थिर्भवति. इमं च ग्रन्थि यावदभव्या अपि यथाप्रवृत्तिकरणेन । 5 कर्म क्षपयित्वा अनन्तशः समागच्छंति, ग्रन्थिदेशे च वर्तमानोऽभव्यो भव्यो वा संख्येयमसंख्येयं वा कालं सम्यक्त्व तिष्ठति, तत्र चाभव्यः कश्चिचक्रवर्तिप्रभृत्यनेकभूपतिक्रियमाणप्रवरपूजासत्कारसन्मानदानोत्तमसाधुनिरीक्षणा- स्वरूपं जिनऋद्धिदर्शनाद्वा स्वर्गसुखार्थित्वाद्वा दीक्षाग्रहणेन द्रव्यसाधुत्वं संप्राप्य स्वमहत्त्वाद्यभिलाषेण भावसाधु मा ॥६॥ बत्प्रत्युपेक्षणादिक्रियाकलापं समाचरति. क्रियावलादेव चोत्कर्षतो नवमवेयकपर्यन्तमपि गच्छति. कश्चित्पुनतरुत्कृष्टतो नवमपूर्वपर्यन्तं सूत्रपाठमात्रं, न त्वर्थतः, अभव्यानां पूर्वधरलब्धेरभावात् , द्रव्यश्रुतमपि लभते. भव्यो मिथ्यात्वी तु कश्चिद्ग्रन्थिदेशे स्थितो द्रव्यश्रुतं किञ्चिदूनानि दश पूर्वाणि यावल्लभते, अत एव किश्चि5 दृनदशपूर्वान्तं श्रुतं मिथ्याश्रुतमपि स्यात् मिथ्यात्विगृहीतत्वात्. यस्य च पूर्णानि दशपूर्वाणि श्रुतं स्यात्तस्मिन् | नियमात्सम्यक्त्वं भवति. शेषे किञ्चिदूनदशपूर्वधरादौ सम्यक्त्वस्य भजना. यदुक्तं कल्पभाष्ये-'चउदस | दस य अभिन्ने । नियमा सम्मं तु सेसए भयणा' इति एतदनन्तरं कश्चिदेव महात्मा आसन्नपरमनिवृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेवं अपूर्वकरणेन परमविशुद्धाध्यवसायविशेषरूपेण यथो-|| क्तस्वरूपस्य ग्रन्ये दं विधायोनिवृत्तिकरणं प्रविशति. तत्र च प्रतिसमयं विशुद्धयमानस्तान्येव कर्माणि नितरां For Private & Personal use only Jain Education inte www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy