________________
जिनलाभ
मरि विरचिते
आत्मप्रबोधग्रन्थे ॥२१॥
द्वितीय प्रकाशे देवविरति
किन
तथाऽत्र कोलाहलकरणानंतरं बहुला भार्या आगता, शेषं तथैव, यावत्सौधर्मे कल्पेऽरुणशिष्टविमाने देवत्वेनोत्पन्नो महाविदेहे च सेत्स्यति । इति चुल्लशतकवृत्तांतः॥५॥ अथ कुंडकोलिकवृत्तांतो यथा-कांपिल्यपुरे नगरे कुंडको लिको नाम गाथापतिर्वसति स्म । तस्य पुष्पमित्रा नाम भार्या । द्रव्यादिकं तु कामदेववदेवासीत्, व्रतग्रहणव. क्तव्यताऽपि तथैव । अथ सकुंडकोलिक एकदा मध्यरात्रिसमये स्वकीयाशोकवाटिकायां पृथ्वीशिलापट्टके आगत्य स्वस्य नामांकितमुद्रिकामुत्तरीयवस्त्रं च तत्र संस्थाप्य धर्मध्यानं कुर्वन् तस्थौ । तदा तत्रैको देवः प्रादुर्भूय ते मुद्रिकावस्त्रे ततो गृहीत्वा आकाशे स्थितस्तं श्राद्धमेवमवादीत्-'अहो कुंडकोलिक! गोशालस्य मंखलिपुत्रस्य धर्मप्रज्ञप्तिः सुंदरा, यत्रोद्यमादिकं किमपि नास्ति, जीवानां पुरुषकारसद्भावेऽपि पुरुषार्थसिद्धयनुपलंभात्, अत एव नियताः सर्वभावाः । तथा श्रीवीरभगवतो धर्मप्रज्ञप्तिरशोभना, यत्रोद्यमादिकमस्ति । ततः स कुंडकोलिकस्तं | देवमेवमुवाच-'भो देव ! यद्येवं तर्हि भवतैषा दिव्या देवर्द्धिरुद्यमादिभिः प्राप्ता किं वाऽनुद्यमादिभिः ? ' । तदा स देवोऽवादीत्-'मयैषा देवद्धिरनुद्यमादिभिः प्राप्ता' । ततः कुंडकोलिकेनोक्तं-' यद्यनुद्यमादिभिर्भवतैषा प्राप्ता तर्हि येषां जीवानां नास्त्युद्यमादिकं ते सर्वेऽपि कथं देवत्वं न प्राप्ताः?, अथ यदि त्वयैषा उद्यमादिभिः प्राप्ता तर्हि गोशालस्य धर्मप्रज्ञप्तिः सुंदरेत्यादि यत्वयोक्तं प्राक् तन्मिथ्या' । ततः मःदेवस्तेनैवमुक्तः सन् शंकितस्तं प्रति प्रत्युत्तरं दातुमशक्नुवन् ते मुद्रिकावस्त्रे पृथ्वीशिलापट्टकोपरि प्रतिष्ठाप्य स्वस्थानमगात् । तस्मिन्नवसरे श्रीवीरस्वामी तत्र समवसुतः, सदा कुंडकोलिकोऽपि प्रातःकाले स्वामिसमीपं गतः। अग्रे सर्वोऽपि वृत्तांतः कामदेववद
HARTA
Jain Education International
For Private & Personal use only
www.jainelibrary.org