________________
जिनलाभवरि विरचिते
आत्म
प्रबोधग्रन्थे
॥२११॥
Jain Education Intera
ज्ञेयो, नवरमन्त्रार्थहेतुप्रश्नादिभिरन्यतीर्थिकस्य निरुत्तरीकरणात्स्वामिना तत्प्रशंसा कृता । ततः स कुंडकोलिकचतुर्दशवर्षानंतरं तथैव ज्येष्ठपुत्रं कुटुंबे स्थापयित्वा स्वयं पोषधशालायां स्थितः सन् एकादश प्रतिमा आराध्य तथैव सौधर्मे कल्पेऽरुणध्वजविमाने देवो जातो महाविदेहे च सेत्स्यति । इति कुंडकोलिकवृत्तांतः ॥ ६ ॥ अथ सप्तमश्राद्धवृत्तांतो यथा-पोलासपुरे नगरे सद्दालपुत्रनामा गोशालोपासकः कुंभकारो वसति स्म । तस्याग्निमित्रा नाम भार्या । तथा त्रिकोटिसौवर्णिकानि द्रव्यं तत्रैकैका कोटिर्निधानादिप्रयुक्ता आसीत्, तथा दशसहस्र गोनिष्प| नमेकं गोकुलमभवत् । पुनस्तस्य पंच शतानि कुंभकारापणा आसन् । एकदा स सद्दालपुत्रो मध्यरात्रसमयेऽशोकवाटिकायामागत्य गोशालकोक्तं धर्मं ध्यायन् तस्थौ । तदा तत्रैको देवः प्रादुर्भूय तं प्रत्येवमुवाच-' भो ! देवा नुप्रिय ! प्रातरत्र महामाहनः समुत्पन्नज्ञानदर्शन घरस्त्रिकालज्ञोऽर्हन् समेष्यति, तस्य त्वया वंदननमस्कारादिप्रतिपत्तिः कर्त्तव्या ' । एवं द्वित्रिवारमुक्त्वा स देवः स्वस्थानं ययौ । तदा सहालपुत्रस्तद्देववचनं श्रुत्वा चिंतयामास - ' एवंविधगुणसंपन्नस्तु मम धर्माचार्यो गोशालोऽस्ति स निश्चितं प्रातरत्र समेष्यति, तदाऽहं तद्वंऽदनादि करिष्यामीति ' । अथ प्रभाते श्रीवीरस्वामी तत्र समवसृतस्तदा स सद्दालपुत्रः श्रीवीरस्वाम्यागमनं श्रुत्वा बहुजनपरिवृतस्तत्र गत्वा विधिना स्वामिनं वंदित्वोचितस्थाने उपविष्टः स्वामिनाऽपि देशनां दत्त्वा सद्दालपुत्रमामंत्रय रात्रिसंभवं सर्वमपि वृत्तांतं निगद्य पृष्टं भोः सद्दालपुत्र ! सत्योऽयमर्थः ? ' । तेनोक्तं- ' स्वामिन्नित्थमेव ' । पुनः स्वामिनोक्तं- ' भोः सहालपुत्र ! तेन देवेन गोशालमाश्रित्य नैवमुक्तमिति' । ततस्तेन चिंतितं- 'प्रागुक्तगुणसंपन्न
For Private & Personal Use Only
द्वितीय प्रकाशे
देशविरति
खरूपं
॥२११॥
www.jainelibrary.org