________________
| प्रकाशे
आत्म
पोषधशालायामागत्य कामदेवं प्रति पुनर्वभाषे-'हंहो कामदेव ! यदि मदुक्तं न करिष्यसि तर्हि अद्याहमनया द्वितीय जिनलाम-18 शुंडया त्वां गृहीत्वा आकाशे उत्क्षेप्स्यामि, तीक्ष्णैर्दतमुशलैर्भत्स्यामि, अधो निक्षिप्य पादैलोलयिष्यामि'। तत
मूरि | एवमुक्तोऽपि कामदेवो यदा न क्षुभितस्तदा तेन देवेन यथोक्तं तथैव कृतं, तथापि स श्राद्धस्तां महावेदनां सम्यक् देशविरति विरचिते
सहमानो धर्मध्याने एव तस्थौ । ततः स देवो हस्तिरूपेणापि तं क्षोभयितुमशक्नुवन् शनैः शनैः प्रत्यावृत्य पोषाखरूप प्रबोधग्रन्चे धशालाया यहिनिर्गत्य तत् हस्तिरूपं परित्यज्यैकं महन्नयनं विषरोषपूर्णमंजनपुंजवर्णमतिचंचलजिह्वायुगलं परिस्फु-181
२०६॥ ॥२०६॥
|रदुत्कटस्फुटकुटिलकर्कशस्फटाटोपकरणदक्षं भीमं सर्परूपं विकुर्य पोषधशालायामागत्य कामदेवं प्रति प्रोचे| 'अरे कामदेव ! यदि मदूचनं न मन्यसे तर्हि अवैवाहं सरसरशब्दं कुर्वन)तव कायमा पश्चिमेन भागेन त्रि:
कृत्वो ग्रीवां वेष्टयिष्यामि, तीक्ष्णाभिर्विषव्याप्ताभिर्दष्ट्राभिस्तवोर स्थल मेत्स्यामि तत इस्थमुक्तोऽपि स यदा न | चलितस्तदाऽतिक्रुद्धेन तेन देवेन तथैवोपसर्गः कृतः, परंस कामदेवस्तदानीमप्यक्षुभितः सन् तां तीव्रवेदनां सम्यग् | धैर्येण सहते स्म, श्रीजिनधर्म च क्षणमपि चित्तान्न दूरीचकार । ततः स देवः सर्परूपेणापि तं जिनप्रवचनाचालयितुमशक्नुवन् श्रमात् शनैः शनैः प्रत्यपमृत्य पोषधशालाया बहिनिष्क्रम्य तत्सर्परूपं विहाय एकं महादिव्यं 5 सौम्याकारं दीप्तिमद्देवरूपं विकुळ पोषधशालामनुप्रविश्याकाशे स्थितः सन् कामदेवं प्रत्येवमवादीत्-'अहोई कामदेव ! त्वं धन्योऽसि कृतपुण्योऽसि, त्वया श्रीजिनधर्मप्रतिपत्त्या निजं जन्म सफलीकृतं । अद्य किल सौधर्मेद्रः खसभायां तवातीव वर्णनं कृतवान् , देवदानवैरप्यक्षोभ्यत्वमुक्तवान्, तदाहमिंद्रवचनमश्राधानः सब इहागतः,
Jain Education intera
For Private & Personal Use Only
O
w.jainelibrary.org